| RCūM, 5, 6.2 |
| vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ // | Kontext |
| RCūM, 5, 18.2 |
| caturaṅgulavistāranimnayā dṛḍhabaddhayā // | Kontext |
| RHT, 2, 9.1 |
| aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam / | Kontext |
| RKDh, 1, 1, 109.1 |
| ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / | Kontext |
| RPSudh, 1, 39.1 |
| dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ / | Kontext |
| RPSudh, 10, 30.2 |
| dvādaśāṃgulavistārā caturasrā prakīrtitā // | Kontext |
| RRĂ…, R.kh., 4, 39.2 |
| mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā / | Kontext |
| RRS, 9, 81.1 |
| utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / | Kontext |