| RAdhy, 1, 85.2 |
| dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam // | Kontext |
| RAdhy, 1, 91.1 |
| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / | Kontext |
| RAdhy, 1, 212.1 |
| vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ / | Kontext |
| RAdhy, 1, 283.2 |
| nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet // | Kontext |
| RAdhy, 1, 340.2 |
| gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe // | Kontext |
| RAdhy, 1, 447.1 |
| ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet / | Kontext |
| RArṇ, 11, 119.1 |
| dolāyantre tato dattvā ārdrapiṇḍena saṃyutam / | Kontext |
| RArṇ, 11, 173.1 |
| gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite / | Kontext |
| RArṇ, 12, 107.2 |
| krauñcapādodare dattvā tato dadyāt puṭatrayam // | Kontext |
| RArṇ, 15, 204.0 |
| haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet // | Kontext |
| RArṇ, 16, 81.1 |
| prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ / | Kontext |
| RCint, 2, 21.1 |
| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext |
| RCint, 2, 28.2 |
| sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya // | Kontext |
| RCūM, 5, 32.1 |
| ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ / | Kontext |
| RHT, 16, 20.1 |
| dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / | Kontext |
| RHT, 18, 34.2 |
| aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā // | Kontext |
| RHT, 18, 37.2 |
| ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā // | Kontext |
| RHT, 18, 56.1 |
| tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā / | Kontext |
| RHT, 2, 14.2 |
| khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti // | Kontext |
| RHT, 3, 21.1 |
| dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi / | Kontext |
| RKDh, 1, 1, 53.2 |
| ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ // | Kontext |
| RKDh, 1, 1, 54.2 |
| iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / | Kontext |
| RMañj, 2, 34.1 |
| dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca / | Kontext |
| RMañj, 6, 230.2 |
| dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape // | Kontext |
| RRÅ, R.kh., 3, 3.2 |
| tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 15, 46.2 |
| catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt // | Kontext |
| RRÅ, V.kh., 16, 16.2 |
| tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet // | Kontext |
| RRÅ, V.kh., 7, 21.1 |
| ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat / | Kontext |
| RRS, 11, 45.1 |
| khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti / | Kontext |
| RRS, 11, 117.1 |
| tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / | Kontext |
| ŚdhSaṃh, 2, 12, 27.1 |
| rasasyopari gandhasya rajo dadyātsamāṃśakam / | Kontext |