| RAdhy, 1, 254.1 |
| bhāvenāpi mṛto bheko yatra kutrāpi labhyate / | Kontext |
| RArṇ, 1, 22.1 |
| satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam / | Kontext |
| RArṇ, 1, 27.2 |
| tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // | Kontext |
| RArṇ, 1, 31.1 |
| svadehe khecaratvaṃ ca śivatvaṃ yena labhyate / | Kontext |
| RArṇ, 1, 55.2 |
| sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // | Kontext |
| RArṇ, 1, 58.1 |
| gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye / | Kontext |
| RArṇ, 1, 58.2 |
| labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret // | Kontext |
| RArṇ, 1, 59.1 |
| anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm / | Kontext |
| RArṇ, 10, 15.1 |
| catuṣṭayī gatistasya nipuṇena tu labhyate / | Kontext |
| RArṇ, 12, 295.2 |
| kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam // | Kontext |
| RArṇ, 12, 334.2 |
| koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // | Kontext |
| RArṇ, 13, 27.3 |
| labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ // | Kontext |
| RArṇ, 14, 29.2 |
| pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // | Kontext |
| RArṇ, 14, 32.2 |
| aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet // | Kontext |
| RArṇ, 6, 64.1 |
| tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ / | Kontext |
| RCint, 8, 190.1 |
| evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham / | Kontext |
| RCūM, 14, 92.2 |
| labhyate tanmahāduḥkhāttuṣāradharaparvate // | Kontext |
| RCūM, 15, 27.2 |
| sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ // | Kontext |
| RHT, 2, 16.2 |
| sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt // | Kontext |
| RHT, 3, 2.2 |
| avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ // | Kontext |
| RMañj, 1, 9.2 |
| sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā // | Kontext |
| RMañj, 3, 60.2 |
| sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ // | Kontext |
| RMañj, 5, 14.1 |
| evaṃ munipuṭairhema notthānaṃ labhate punaḥ / | Kontext |
| RMañj, 6, 3.2 |
| tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām // | Kontext |
| RMañj, 6, 75.2 |
| prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ // | Kontext |
| RPSudh, 2, 109.1 |
| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Kontext |
| RRÅ, V.kh., 1, 22.1 |
| hastamastakayogena varaṃ labdhvā susādhayet / | Kontext |
| RRÅ, V.kh., 11, 30.3 |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ // | Kontext |