| ÅK, 1, 26, 224.1 |
| vanotpalasahasreṇa pūrite puṭanauṣadham / | Kontext |
| ÅK, 1, 26, 225.1 |
| vanotpalasahasrārdhaṃ kovikopari nikṣipet / | Kontext |
| BhPr, 2, 3, 22.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext |
| BhPr, 2, 3, 23.2 |
| vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet // | Kontext |
| BhPr, 2, 3, 25.2 |
| vanopalasahasreṇa pūrṇe madhye vidhārayet // | Kontext |
| RAdhy, 1, 218.2 |
| gālyamāneṣu tāyeta sahasrasya pravedhakam // | Kontext |
| RAdhy, 1, 356.1 |
| khoṭā sahasrasya pravedhakaḥ / | Kontext |
| RArṇ, 1, 52.2 |
| yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ // | Kontext |
| RArṇ, 10, 3.1 |
| tasya nāmasahasrāṇi ayutānyarbudāni ca / | Kontext |
| RArṇ, 10, 35.2 |
| śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // | Kontext |
| RArṇ, 10, 36.1 |
| dve sahasre palānāṃ tu sahasraṃ śatameva vā / | Kontext |
| RArṇ, 10, 36.1 |
| dve sahasre palānāṃ tu sahasraṃ śatameva vā / | Kontext |
| RArṇ, 11, 5.2 |
| tāvadyugasahasrāṇi śivaloke mahīyate // | Kontext |
| RArṇ, 11, 71.1 |
| sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ / | Kontext |
| RArṇ, 11, 146.1 |
| sārayettena bījena sahasramapi vedhayet / | Kontext |
| RArṇ, 12, 26.1 |
| śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam / | Kontext |
| RArṇ, 12, 33.1 |
| kāmayet kāminīnāṃ tu sahasraṃ divasāntare / | Kontext |
| RArṇ, 12, 89.1 |
| lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ / | Kontext |
| RArṇ, 12, 154.2 |
| sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // | Kontext |
| RArṇ, 12, 294.2 |
| jīved varṣasahasraṃ tu valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 297.3 |
| dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ // | Kontext |
| RArṇ, 12, 300.2 |
| valīpalitanirmuktaḥ sahasrāyuśca jāyate // | Kontext |
| RArṇ, 12, 301.2 |
| ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 321.2 |
| sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ // | Kontext |
| RArṇ, 12, 331.2 |
| dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // | Kontext |
| RArṇ, 12, 344.2 |
| bahuvarṣasahasrāṇi nirvalīpalito bhavet // | Kontext |
| RArṇ, 12, 357.0 |
| jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // | Kontext |
| RArṇ, 12, 363.1 |
| aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ / | Kontext |
| RArṇ, 12, 372.2 |
| triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt // | Kontext |
| RArṇ, 12, 374.2 |
| ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // | Kontext |
| RArṇ, 12, 375.1 |
| tinduke dvisahasrāyuḥ jambīre trisahasrakam / | Kontext |
| RArṇ, 12, 376.1 |
| rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam / | Kontext |
| RArṇ, 12, 377.1 |
| nārikele mahābhāge sahasrāṇi caturdaśa / | Kontext |
| RArṇ, 12, 377.2 |
| triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ // | Kontext |
| RArṇ, 13, 23.2 |
| sahasravedhī sa bhavet nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 14, 15.2 |
| tṛtīye sahasravedhī ca caturthe 'yutavedhakaḥ // | Kontext |
| RArṇ, 14, 26.1 |
| tathā sahasravedhena yā baddhā guṭikā śubhā / | Kontext |
| RArṇ, 14, 27.1 |
| daśasahasravedhena baddhā ca guṭikā yadi / | Kontext |
| RArṇ, 14, 54.2 |
| jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ // | Kontext |
| RArṇ, 14, 63.1 |
| jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ / | Kontext |
| RArṇ, 14, 83.1 |
| phūtkārāṇāṃ sahasreṇa dhāmyamāno na gacchati / | Kontext |
| RArṇ, 15, 106.3 |
| saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // | Kontext |
| RArṇ, 17, 132.2 |
| śataṃ pītasahasreṇa koṭimardhena vidhyati // | Kontext |
| RArṇ, 8, 5.1 |
| aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake / | Kontext |
| RArṇ, 8, 7.2 |
| śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // | Kontext |
| RArṇ, 8, 9.1 |
| rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ / | Kontext |
| RArṇ, 8, 11.1 |
| gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije / | Kontext |
| RArṇ, 8, 11.1 |
| gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije / | Kontext |
| RArṇ, 8, 13.1 |
| ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ / | Kontext |
| RCint, 2, 20.2 |
| sa bhavetsahasravedhī tāre tāmre bhujaṅge ca // | Kontext |
| RCint, 3, 45.1 |
| tāvad varṣasahasrāṇi śivaloke mahīyate / | Kontext |
| RCint, 3, 52.1 |
| hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ / | Kontext |
| RCint, 3, 157.5 |
| ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī / | Kontext |
| RCint, 3, 171.2 |
| evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ // | Kontext |
| RCint, 4, 15.2 |
| evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // | Kontext |
| RCint, 6, 86.2 |
| tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam // | Kontext |
| RCūM, 11, 31.1 |
| gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam / | Kontext |
| RCūM, 3, 9.2 |
| sūkṣmachidrasahasrāḍhyā dravyacālanahetave // | Kontext |
| RCūM, 4, 55.2 |
| na tatpuṭasahasreṇa kṣayamāyāti sarvadā // | Kontext |
| RCūM, 5, 148.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext |
| RCūM, 5, 149.2 |
| vanopalasahasrārdhaṃ krauñcikopari vinyaset // | Kontext |
| RHT, 15, 15.1 |
| samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca / | Kontext |
| RHT, 16, 31.1 |
| śatavedhī sāryaḥ pratisāritaḥ syātsahasravedhī ca / | Kontext |
| RHT, 18, 5.1 |
| evaṃ sahasravedhī niyujyate koṭivedhī ca / | Kontext |
| RHT, 2, 19.1 |
| iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ / | Kontext |
| RMañj, 6, 300.2 |
| kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam // | Kontext |
| RPSudh, 10, 41.2 |
| chagaṇānāṃ sahasreṇa pūrayettamanantaram // | Kontext |
| RPSudh, 10, 42.2 |
| sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ // | Kontext |
| RPSudh, 10, 44.2 |
| vanotpalasahasreṇa gartamadhyaṃ ca pūritam // | Kontext |
| RPSudh, 2, 91.1 |
| tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet / | Kontext |
| RRÅ, R.kh., 4, 53.1 |
| sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / | Kontext |
| RRÅ, V.kh., 1, 2.2 |
| saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Kontext |
| RRÅ, V.kh., 1, 30.2 |
| liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt // | Kontext |
| RRÅ, V.kh., 1, 31.2 |
| brahmahatyāsahasrāṇi gohatyāprayutānyapi // | Kontext |
| RRÅ, V.kh., 12, 35.2 |
| tāvadyugasahasrāṇi śivaloke mahīyate // | Kontext |
| RRÅ, V.kh., 12, 61.1 |
| sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ / | Kontext |
| RRÅ, V.kh., 12, 66.1 |
| sahasraguṇite jīrṇe pūrvavatsāraṇātrayam / | Kontext |
| RRÅ, V.kh., 12, 85.2 |
| saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Kontext |
| RRÅ, V.kh., 14, 79.2 |
| sahasraguṇitaṃ yāvattadbījaṃ jārayedrase // | Kontext |
| RRÅ, V.kh., 14, 86.1 |
| athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute / | Kontext |
| RRÅ, V.kh., 14, 87.1 |
| sahasraguṇitaṃ yāvat tridhā tenaiva sārayet / | Kontext |
| RRÅ, V.kh., 16, 118.1 |
| sahasraguṇite jīrṇe sahasrāṃśena vedhayet / | Kontext |
| RRÅ, V.kh., 18, 74.1 |
| śatavedhī bhavetsūto dvidhā sahasravedhakaḥ / | Kontext |
| RRÅ, V.kh., 18, 117.1 |
| dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ / | Kontext |
| RRÅ, V.kh., 7, 109.1 |
| sahasrāṃśena nāgasya drutasya rajatasya ca / | Kontext |
| RRS, 10, 51.2 |
| vanotpalasahasreṇa pūrite puṭanauṣadham // | Kontext |
| RRS, 10, 52.2 |
| vanotpalasahasrārdhaṃ krauñcikopari vinyaset / | Kontext |
| RRS, 11, 27.1 |
| dve sahasre palānāṃ tu sahasraṃ śatameva vā / | Kontext |
| RRS, 11, 27.1 |
| dve sahasre palānāṃ tu sahasraṃ śatameva vā / | Kontext |
| RRS, 7, 9.1 |
| sūkṣmacchidrasahasrāḍhyā dravyagālanahetave / | Kontext |
| RRS, 8, 45.1 |
| na tatpuṭasahasreṇa kṣayamāyāti sarvathā / | Kontext |