| ÅK, 1, 25, 94.2 | 
	| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Kontext | 
	| RAdhy, 1, 82.2 | 
	| rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā // | Kontext | 
	| RAdhy, 1, 126.2 | 
	| hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // | Kontext | 
	| RAdhy, 1, 126.2 | 
	| hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // | Kontext | 
	| RAdhy, 1, 142.1 | 
	| tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / | Kontext | 
	| RAdhy, 1, 174.2 | 
	| kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // | Kontext | 
	| RArṇ, 11, 17.0 | 
	| hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // | Kontext | 
	| RArṇ, 11, 57.3 | 
	| abhrakoparasān kṣipraṃ mukhenaiva caratyayam // | Kontext | 
	| RArṇ, 11, 58.3 | 
	| mukhena carate vyoma tārakarmaṇi śasyate // | Kontext | 
	| RArṇ, 13, 3.2 | 
	| baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet // | Kontext | 
	| RArṇ, 13, 4.1 | 
	| sumukho nirmukho dhatte sampūrṇottamalakṣaṇe / | Kontext | 
	| RArṇ, 15, 139.1 | 
	| mukhena grasate grāsaṃ jāraṇā tena sundari / | Kontext | 
	| RCint, 7, 49.2 | 
	| mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // | Kontext | 
	| RCūM, 15, 54.2 | 
	| bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam // | Kontext | 
	| RCūM, 16, 71.2 | 
	| śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // | Kontext | 
	| RCūM, 4, 71.1 | 
	| mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram / | Kontext | 
	| RCūM, 4, 95.1 | 
	| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate / | Kontext | 
	| RHT, 2, 20.1 | 
	| pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau / | Kontext | 
	| RHT, 3, 16.1 | 
	| tailādikataptarase hāṭakatārādigolakamukhena / | Kontext | 
	| RHT, 3, 17.1 | 
	| anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / | Kontext | 
	| RHT, 4, 13.2 | 
	| milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // | Kontext | 
	| RHT, 4, 14.1 | 
	| mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / | Kontext | 
	| RHT, 4, 14.2 | 
	| tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam // | Kontext | 
	| RPSudh, 1, 75.2 | 
	| yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ // | Kontext | 
	| RPSudh, 1, 87.2 | 
	| catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam // | Kontext | 
	| RPSudh, 2, 32.2 | 
	| bharjayeddhūrtatailena saptāhājjāyate mukham // | Kontext | 
	| RPSudh, 2, 84.1 | 
	| dināni saptasaṃkhyāni mukham utpadyate dhruvam / | Kontext | 
	| RPSudh, 2, 91.2 | 
	| mukham utpadyate samyak vīryastaṃbhakaro 'pyayam // | Kontext | 
	| RRÅ, R.kh., 3, 7.1 | 
	| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 12, 1.1 | 
	| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Kontext | 
	| RRÅ, V.kh., 12, 25.1 | 
	| atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 12, 26.3 | 
	| taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 12, 30.3 | 
	| ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 12, 31.2 | 
	| trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 12, 69.1 | 
	| ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham / | Kontext | 
	| RRÅ, V.kh., 14, 26.2 | 
	| kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā // | Kontext | 
	| RRÅ, V.kh., 14, 68.2 | 
	| pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet // | Kontext | 
	| RRÅ, V.kh., 14, 88.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext | 
	| RRÅ, V.kh., 15, 31.2 | 
	| samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 15, 36.2 | 
	| jārayetsamukhe sūte samāṃśam abhrasattvavat // | Kontext | 
	| RRÅ, V.kh., 15, 37.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet / | Kontext | 
	| RRÅ, V.kh., 15, 71.1 | 
	| tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam / | Kontext | 
	| RRÅ, V.kh., 15, 93.1 | 
	| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / | Kontext | 
	| RRÅ, V.kh., 15, 111.1 | 
	| saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet / | Kontext | 
	| RRÅ, V.kh., 15, 127.1 | 
	| ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet / | Kontext | 
	| RRÅ, V.kh., 15, 128.2 | 
	| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext | 
	| RRÅ, V.kh., 16, 26.2 | 
	| sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet // | Kontext | 
	| RRÅ, V.kh., 16, 36.1 | 
	| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / | Kontext | 
	| RRÅ, V.kh., 16, 63.0 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // | Kontext | 
	| RRÅ, V.kh., 16, 73.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext | 
	| RRÅ, V.kh., 16, 83.2 | 
	| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // | Kontext | 
	| RRÅ, V.kh., 16, 97.1 | 
	| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext | 
	| RRÅ, V.kh., 16, 120.1 | 
	| mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet / | Kontext | 
	| RRÅ, V.kh., 18, 61.1 | 
	| mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet / | Kontext | 
	| RRÅ, V.kh., 18, 64.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet / | Kontext | 
	| RRÅ, V.kh., 18, 67.1 | 
	| jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet / | Kontext | 
	| RRÅ, V.kh., 18, 70.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 72.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet / | Kontext | 
	| RRÅ, V.kh., 18, 78.1 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ / | Kontext | 
	| RRÅ, V.kh., 18, 79.3 | 
	| tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // | Kontext | 
	| RRÅ, V.kh., 18, 81.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet // | Kontext | 
	| RRÅ, V.kh., 18, 84.1 | 
	| catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet / | Kontext | 
	| RRÅ, V.kh., 18, 86.0 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 96.1 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 116.2 | 
	| triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet // | Kontext | 
	| RRÅ, V.kh., 18, 121.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet // | Kontext | 
	| RRÅ, V.kh., 18, 142.2 | 
	| tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet / | Kontext | 
	| RRÅ, V.kh., 18, 149.2 | 
	| sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext | 
	| RRÅ, V.kh., 18, 179.1 | 
	| mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat / | Kontext | 
	| RRÅ, V.kh., 18, 180.1 | 
	| kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / | Kontext | 
	| RRÅ, V.kh., 2, 39.1 | 
	| bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe / | Kontext | 
	| RRÅ, V.kh., 20, 58.1 | 
	| uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate / | Kontext | 
	| RRÅ, V.kh., 20, 61.2 | 
	| mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame // | Kontext | 
	| RRÅ, V.kh., 20, 102.2 | 
	| vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // | Kontext | 
	| RRÅ, V.kh., 20, 103.1 | 
	| mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / | Kontext | 
	| RRÅ, V.kh., 20, 108.2 | 
	| dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet // | Kontext | 
	| RRS, 11, 48.1 | 
	| sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ / | Kontext | 
	| RRS, 11, 96.1 | 
	| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Kontext | 
	| RRS, 5, 84.1 | 
	| ekadvitricatuṣpañcasarvatomukham eva tat / | Kontext | 
	| RRS, 5, 91.1 | 
	| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Kontext | 
	| RRS, 5, 91.1 | 
	| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Kontext | 
	| RRS, 5, 91.2 | 
	| catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Kontext | 
	| RRS, 5, 91.2 | 
	| catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Kontext | 
	| RRS, 8, 77.0 | 
	| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Kontext | 
	| ŚdhSaṃh, 2, 12, 21.1 | 
	| mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt / | Kontext | 
	| ŚdhSaṃh, 2, 12, 23.2 | 
	| ahorātratrayeṇa syādrase dhātucaraṃ mukham // | Kontext | 
	| ŚdhSaṃh, 2, 12, 24.2 | 
	| lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā // | Kontext |