| ÅK, 1, 25, 96.2 | 
	| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // | Kontext | 
	| RAdhy, 1, 130.1 | 
	| atha vaikṛtakasparśād divyauṣadhimukhaṃ prati / | Kontext | 
	| RArṇ, 11, 16.1 | 
	| vaikrāntavajrasaṃsparśād divyauṣadhibalena vā / | Kontext | 
	| RArṇ, 11, 211.2 | 
	| divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param // | Kontext | 
	| RArṇ, 12, 69.1 | 
	| divyauṣadhyā rasenaiva rasendraḥ suravandite / | Kontext | 
	| RArṇ, 12, 73.1 | 
	| divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā / | Kontext | 
	| RArṇ, 12, 80.2 | 
	| divyauṣadhyā yadā devi rasendro mūrchito bhavet / | Kontext | 
	| RArṇ, 12, 82.2 | 
	| divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ // | Kontext | 
	| RArṇ, 12, 109.1 | 
	| tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye / | Kontext | 
	| RArṇ, 12, 115.2 | 
	| ātape mriyate tapto raso divyauṣadhībalāt // | Kontext | 
	| RArṇ, 12, 122.0 | 
	| athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu // | Kontext | 
	| RArṇ, 12, 156.0 | 
	| kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu // | Kontext | 
	| RArṇ, 13, 15.0 | 
	| drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu // | Kontext | 
	| RArṇ, 15, 139.3 | 
	| divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // | Kontext | 
	| RCūM, 4, 97.1 | 
	| divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu / | Kontext | 
	| RHT, 14, 11.2 | 
	| niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā // | Kontext | 
	| RHT, 18, 47.2 | 
	| sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // | Kontext | 
	| RHT, 2, 20.2 | 
	| deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati // | Kontext | 
	| RPSudh, 1, 10.2 | 
	| divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ // | Kontext | 
	| RRÅ, V.kh., 12, 17.2 | 
	| divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi // | Kontext | 
	| RRÅ, V.kh., 12, 18.2 | 
	| punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi / | Kontext | 
	| RRÅ, V.kh., 16, 37.2 | 
	| divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam // | Kontext | 
	| RRÅ, V.kh., 16, 39.2 | 
	| divyauṣadhīdravaireva taptakhalve dināvadhi // | Kontext | 
	| RRÅ, V.kh., 16, 49.1 | 
	| bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet / | Kontext | 
	| RRÅ, V.kh., 16, 68.2 | 
	| uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ // | Kontext | 
	| RRÅ, V.kh., 16, 77.2 | 
	| śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // | Kontext | 
	| RRÅ, V.kh., 16, 79.1 | 
	| tato divyauṣadhīdrāvairmarditaṃ nigalena ca / | Kontext | 
	| RRÅ, V.kh., 16, 85.2 | 
	| mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam // | Kontext | 
	| RRÅ, V.kh., 16, 93.2 | 
	| divyauṣadhīdravairmardyaṃ sarvametaddinatrayam // | Kontext | 
	| RRÅ, V.kh., 16, 100.1 | 
	| sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam / | Kontext | 
	| RRÅ, V.kh., 16, 109.2 | 
	| tridinaṃ taptakhalve tu divyauṣadhīdravairyutam // | Kontext | 
	| RRÅ, V.kh., 2, 14.1 | 
	| pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu / | Kontext | 
	| RRÅ, V.kh., 3, 16.1 | 
	| divyauṣadhigaṇaḥ khyāto rasarājasya sādhane / | Kontext | 
	| RRÅ, V.kh., 4, 156.2 | 
	| jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī // | Kontext | 
	| RRÅ, V.kh., 7, 5.1 | 
	| divyauṣadhīdravaireva yāmātsvinnātape khare / | Kontext | 
	| RRÅ, V.kh., 7, 8.1 | 
	| vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā / | Kontext |