| BhPr, 2, 3, 259.1 | 
	| oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Kontext | 
	| RAdhy, 1, 96.2 | 
	| pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // | Kontext | 
	| RArṇ, 11, 220.2 | 
	| oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // | Kontext | 
	| RArṇ, 12, 231.1 | 
	| etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / | Kontext | 
	| RArṇ, 14, 170.1 | 
	| oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ / | Kontext | 
	| RArṇ, 16, 17.3 | 
	| oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // | Kontext | 
	| RCint, 3, 2.1 | 
	| vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / | Kontext | 
	| RCint, 6, 74.1 | 
	| sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ / | Kontext | 
	| RCint, 8, 5.2 | 
	| jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // | Kontext | 
	| RHT, 14, 2.2 | 
	| svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // | Kontext | 
	| RHT, 14, 8.2 | 
	| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Kontext | 
	| RHT, 3, 3.1 | 
	| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Kontext | 
	| RKDh, 1, 1, 165.1 | 
	| vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam / | Kontext | 
	| RRS, 7, 1.2 | 
	| sarvauṣadhimaye deśe ramye kūpasamanvite // | Kontext |