| BhPr, 1, 8, 197.2 |
| daityasya rudhirājjātastarur aśvatthasannibhaḥ / | Kontext |
| RArṇ, 17, 7.1 |
| indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā / | Kontext |
| RArṇ, 17, 8.1 |
| bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam / | Kontext |
| RArṇ, 17, 9.2 |
| viṣṇukrāntā madhūcchiṣṭaṃ rudhiraṃ dvipadīrajaḥ // | Kontext |
| RArṇ, 17, 11.2 |
| rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param // | Kontext |
| RArṇ, 7, 4.1 |
| ye tatra patitā bhūmau kṣatādrudhirabindavaḥ / | Kontext |
| RCint, 8, 79.1 |
| śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ / | Kontext |
| RCūM, 14, 79.2 |
| gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi // | Kontext |
| RHT, 17, 4.1 |
| kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / | Kontext |
| RHT, 18, 42.1 |
| kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ / | Kontext |
| RHT, 3, 5.1 |
| niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / | Kontext |
| RPSudh, 7, 32.1 |
| kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam / | Kontext |
| RRĂ…, R.kh., 4, 15.2 |
| cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam // | Kontext |
| RRS, 5, 72.2 |
| gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi // | Kontext |