| RCint, 3, 96.2 | 
	| carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ / | Kontext | 
	| RCint, 3, 147.2 | 
	| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Kontext | 
	| RCint, 3, 152.1 | 
	| maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / | Kontext | 
	| RCūM, 5, 111.2 | 
	| mṛt tayā lepitā mūṣā kṣitikhecaralepitā // | Kontext | 
	| RHT, 11, 6.2 | 
	| ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā // | Kontext | 
	| RHT, 3, 7.1 | 
	| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Kontext | 
	| RHT, 3, 11.2 | 
	| carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // | Kontext | 
	| RHT, 9, 5.1 | 
	| gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham / | Kontext |