| BhPr, 2, 3, 74.1 |
| vaṅganāgau prataptau ca galitau tau niṣecayet / | Kontext |
| RArṇ, 11, 21.2 |
| niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi // | Kontext |
| RArṇ, 11, 42.1 |
| muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet / | Kontext |
| RArṇ, 11, 166.2 |
| āvartyāvartya bhujagaṃ sapta vārān niṣecayet // | Kontext |
| RArṇ, 12, 45.1 |
| tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam / | Kontext |
| RArṇ, 12, 55.1 |
| kaṅkālakhecarītaile vajraratnaṃ niṣecayet / | Kontext |
| RArṇ, 17, 78.1 |
| śākapattrarasenaiva saptavāraṃ niṣecayet / | Kontext |
| RArṇ, 17, 79.2 |
| andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet // | Kontext |
| RArṇ, 17, 87.2 |
| mañjiṣṭhākiṃśukarase śāke caiva niṣecayet // | Kontext |
| RArṇ, 17, 134.2 |
| madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet // | Kontext |
| RArṇ, 17, 147.0 |
| niṣecayecca śataśo dalaṃ rajyati rakṣitam // | Kontext |
| RArṇ, 17, 163.2 |
| ekīkṛtya samāvartya chāgamūtre niṣecayet / | Kontext |
| RArṇ, 8, 54.1 |
| tadeva śataśo raktagaṇaiḥ snehairniṣecitam / | Kontext |
| RCint, 6, 6.1 |
| nāgavaṅgau prataptau ca gālitau tau niṣecayet / | Kontext |
| RCint, 6, 15.1 |
| kṛtvā patrāṇi taptāni saptavārānniṣecayet / | Kontext |
| RCint, 7, 72.1 |
| kumāryā taṇḍulīyena stanyena ca niṣecayet / | Kontext |
| RHT, 11, 9.1 |
| bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / | Kontext |
| RHT, 3, 8.1 |
| tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān / | Kontext |
| RMañj, 5, 51.1 |
| kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / | Kontext |
| RPSudh, 2, 103.2 |
| niṣecayedekadinaṃ paścād golaṃ tu kārayet // | Kontext |
| RRÅ, R.kh., 6, 7.1 |
| dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet / | Kontext |
| RRÅ, R.kh., 8, 49.1 |
| tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext |
| RRÅ, R.kh., 8, 74.2 |
| nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet // | Kontext |
| RRÅ, R.kh., 9, 30.1 |
| piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext |
| RRÅ, V.kh., 10, 24.2 |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / | Kontext |
| RRÅ, V.kh., 13, 17.2 |
| kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet // | Kontext |
| RRÅ, V.kh., 13, 18.0 |
| mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet // | Kontext |
| RRÅ, V.kh., 2, 20.1 |
| ahorātrātsamuddhṛtya hayamūtrairniṣecayet / | Kontext |
| RRÅ, V.kh., 2, 37.2 |
| ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet // | Kontext |
| RRÅ, V.kh., 20, 66.2 |
| kārayedagnitaptāni tasmin kṣīre niṣecayet // | Kontext |
| RRÅ, V.kh., 20, 86.1 |
| kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet / | Kontext |
| RRÅ, V.kh., 3, 30.1 |
| kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet / | Kontext |
| RRÅ, V.kh., 8, 95.1 |
| athavā tāmrapatrāṇi sutaptāni niṣecayet / | Kontext |
| RRS, 5, 29.2 |
| kramānniṣecayettaptaṃ drāve drāve tu saptadhā / | Kontext |
| RRS, 5, 103.1 |
| kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / | Kontext |
| ŚdhSaṃh, 2, 11, 80.1 |
| taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet / | Kontext |