| RArṇ, 10, 7.2 |
| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Kontext |
| RArṇ, 11, 17.0 |
| hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // | Kontext |
| RArṇ, 11, 58.3 |
| mukhena carate vyoma tārakarmaṇi śasyate // | Kontext |
| RArṇ, 12, 46.2 |
| aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // | Kontext |
| RArṇ, 6, 9.2 |
| tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // | Kontext |
| RArṇ, 7, 152.2 |
| nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // | Kontext |
| RCint, 3, 92.2 |
| tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // | Kontext |
| RCint, 3, 116.1 |
| tārakarmaṇyasya na tathā prayogo dṛśyate / | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 8, 39.1 |
| tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit / | Kontext |
| RCūM, 10, 9.2 |
| śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // | Kontext |
| RHT, 3, 10.2 |
| tārasya tārakarmaṇi dattvā sūte tato gaganam // | Kontext |
| RHT, 4, 1.2 |
| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Kontext |
| RRÅ, V.kh., 10, 89.2 |
| ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi // | Kontext |
| RRÅ, V.kh., 12, 63.2 |
| jārayettu yathāśaktyā tārakarmaṇi śasyate // | Kontext |
| RRÅ, V.kh., 12, 65.1 |
| caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi / | Kontext |
| RRÅ, V.kh., 12, 82.2 |
| kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // | Kontext |
| RRÅ, V.kh., 12, 83.1 |
| tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / | Kontext |
| RRÅ, V.kh., 13, 96.2 |
| ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // | Kontext |
| RRÅ, V.kh., 13, 102.2 |
| tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet // | Kontext |