| BhPr, 1, 8, 46.2 | 
	| lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate / | Kontext | 
	| BhPr, 1, 8, 46.3 | 
	| lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam // | Kontext | 
	| RCint, 3, 5.2 | 
	| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Kontext | 
	| RCint, 3, 139.2 | 
	| bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam // | Kontext | 
	| RCint, 3, 150.1 | 
	| rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / | Kontext | 
	| RCint, 8, 9.0 | 
	| yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // | Kontext | 
	| RCint, 8, 41.2 | 
	| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // | Kontext | 
	| RCūM, 14, 80.1 | 
	| kharaṃ sāraṃ ca honnālaṃ tārāpaṭṭaṃ ca bhājaram / | Kontext | 
	| RCūM, 14, 82.2 | 
	| yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam // | Kontext | 
	| RHT, 3, 11.1 | 
	| truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / | Kontext | 
	| RMañj, 6, 148.1 | 
	| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / | Kontext | 
	| RRS, 5, 74.1 | 
	| kharaṃ sāraṃ ca hṛnnālaṃ tārāvaṭṭaṃ ca vājiram / | Kontext | 
	| RRS, 5, 76.2 | 
	| pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // | Kontext | 
	| ŚdhSaṃh, 2, 12, 239.2 | 
	| tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 248.1 | 
	| tāramauktikahemāni sāraścaikaikabhāgikāḥ / | Kontext |