| RArṇ, 15, 187.2 | 
	| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // | Kontext | 
	| RArṇ, 15, 190.2 | 
	| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 192.2 | 
	| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 194.2 | 
	| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 196.1 | 
	| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā / | Kontext | 
	| RArṇ, 16, 7.1 | 
	| tasya madhyagatā piṣṭī dolāyāṃ svedanena tu / | Kontext | 
	| RCūM, 10, 91.1 | 
	| etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam / | Kontext | 
	| RCūM, 4, 61.1 | 
	| daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret / | Kontext | 
	| RCūM, 4, 62.2 | 
	| piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet // | Kontext | 
	| RHT, 3, 13.2 | 
	| grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati // | Kontext | 
	| RHT, 5, 53.2 | 
	| kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā // | Kontext | 
	| RHT, 5, 54.1 | 
	| tailena tena vidhinā svinnā piṣṭī bhavedakhilam / | Kontext | 
	| RHT, 6, 8.1 | 
	| grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre / | Kontext | 
	| RPSudh, 2, 3.1 | 
	| pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ / | Kontext | 
	| RPSudh, 5, 87.1 | 
	| tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset / | Kontext | 
	| RRÅ, V.kh., 20, 132.2 | 
	| naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca // | Kontext | 
	| RRÅ, V.kh., 20, 135.1 | 
	| māṣapiṣṭyā pralipyāthātasītailena pācayet / | Kontext | 
	| RRS, 11, 38.0 | 
	| śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ // | Kontext |