| RCūM, 15, 29.1 | |
| atha nandipradiṣṭena vidhānena prakāśyate / | Kontext |
| RHT, 3, 14.2 | |
| cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ // | Kontext |
| RPSudh, 7, 21.1 | |
| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Kontext |
| RPSudh, 7, 26.1 | |
| varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam / | Kontext |
| RPSudh, 7, 35.1 | |
| āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva / | Kontext |
| RPSudh, 7, 48.1 | |
| gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca / | Kontext |