| BhPr, 1, 8, 5.2 |
| svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam // | Kontext |
| KaiNigh, 2, 1.1 |
| hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam / | Kontext |
| MPālNigh, 4, 2.1 |
| suvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam / | Kontext |
| RAdhy, 1, 210.2 |
| evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā / | Kontext |
| RArṇ, 12, 342.2 |
| hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // | Kontext |
| RArṇ, 12, 373.2 |
| hāṭakena samāyuktaṃ guṭikā khecarī bhavet // | Kontext |
| RArṇ, 14, 57.1 |
| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Kontext |
| RArṇ, 14, 66.1 |
| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Kontext |
| RArṇ, 14, 69.2 |
| hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ // | Kontext |
| RArṇ, 14, 156.1 |
| mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam / | Kontext |
| RArṇ, 15, 114.1 |
| kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam / | Kontext |
| RājNigh, 13, 8.1 |
| svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi / | Kontext |
| RCint, 3, 169.1 |
| aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam / | Kontext |
| RCint, 6, 46.1 |
| śaśihāṭakahelidalaṃ balinā / | Kontext |
| RHT, 3, 16.1 |
| tailādikataptarase hāṭakatārādigolakamukhena / | Kontext |
| RMañj, 6, 178.1 |
| sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam / | Kontext |
| RRÅ, V.kh., 10, 90.1 |
| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext |
| RRÅ, V.kh., 15, 5.2 |
| ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake / | Kontext |
| RRÅ, V.kh., 15, 60.2 |
| rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam // | Kontext |
| RRÅ, V.kh., 15, 105.1 |
| bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam / | Kontext |
| RRÅ, V.kh., 17, 1.1 |
| vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Kontext |
| RRÅ, V.kh., 18, 176.2 |
| śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 20, 34.1 |
| kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam / | Kontext |
| RRÅ, V.kh., 20, 85.1 |
| tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 3, 127.2 |
| evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam / | Kontext |
| RRÅ, V.kh., 4, 3.2 |
| bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam // | Kontext |
| RRÅ, V.kh., 5, 12.1 |
| tenaiva madhunāktena śuddhaṃ hāṭakapatrakam / | Kontext |
| RRÅ, V.kh., 5, 25.2 |
| asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam // | Kontext |
| RRÅ, V.kh., 5, 51.1 |
| etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam / | Kontext |
| RRÅ, V.kh., 7, 74.1 |
| asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam / | Kontext |
| RRÅ, V.kh., 7, 83.2 |
| tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 7, 87.2 |
| ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet // | Kontext |
| RRÅ, V.kh., 9, 9.1 |
| mṛtavajrasya catvāro bhāgā dvādaśahāṭakam / | Kontext |
| RRÅ, V.kh., 9, 13.1 |
| tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam / | Kontext |
| RRÅ, V.kh., 9, 23.1 |
| mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 9, 42.1 |
| karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam / | Kontext |
| RRÅ, V.kh., 9, 65.1 |
| mṛtavajrasya bhāgaikaṃ bhāgaikaṃ hāṭakasya ca / | Kontext |
| RRÅ, V.kh., 9, 84.1 |
| evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam / | Kontext |
| RRÅ, V.kh., 9, 99.2 |
| evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham // | Kontext |
| ŚdhSaṃh, 2, 12, 230.1 |
| sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam / | Kontext |