| RHT, 3, 22.1 |
| tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam / | Kontext |
| RMañj, 6, 199.2 |
| jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // | Kontext |
| RPSudh, 1, 126.1 |
| paṭena gālitaṃ kṛtvā tailamadhye niyojayet / | Kontext |
| RPSudh, 1, 147.1 |
| pārado 'nyatame pātre drāvite 'tra niyojitaḥ / | Kontext |
| RRÅ, V.kh., 10, 56.1 |
| pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet / | Kontext |
| RRÅ, V.kh., 13, 68.1 |
| guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet / | Kontext |
| RRÅ, V.kh., 18, 61.2 |
| tārāre tāmrasaṃyukte śatāṃśena niyojayet // | Kontext |
| RRÅ, V.kh., 19, 63.1 |
| asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet / | Kontext |
| RRÅ, V.kh., 20, 136.2 |
| vilipya kāmadhenuṃ ca nāgadrāve niyojayet // | Kontext |
| RRÅ, V.kh., 8, 44.1 |
| jāraṇena tridhā sāryaṃ drute śulbe niyojayet / | Kontext |
| RRÅ, V.kh., 9, 57.1 |
| asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet / | Kontext |
| RRÅ, V.kh., 9, 85.2 |
| svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet // | Kontext |
| RRÅ, V.kh., 9, 98.3 |
| pādāṃśena punastasmin bhasmasūtaṃ niyojayet // | Kontext |
| RRS, 11, 31.1 |
| ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / | Kontext |