| ÅK, 1, 26, 80.2 |
| mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // | Kontext |
| ÅK, 1, 26, 206.1 |
| tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca / | Kontext |
| BhPr, 2, 3, 170.2 |
| vilipya parito vaktre mudrāṃ dattvā viśoṣayet // | Kontext |
| RArṇ, 12, 110.2 |
| śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt // | Kontext |
| RArṇ, 17, 74.3 |
| viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet // | Kontext |
| RCint, 3, 55.2 |
| vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam // | Kontext |
| RCint, 3, 79.2 |
| viliptaṃ taptakhalvasthe rase dattvā vimardayet / | Kontext |
| RCūM, 11, 27.2 |
| vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // | Kontext |
| RCūM, 12, 36.1 |
| viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam / | Kontext |
| RCūM, 14, 46.2 |
| tāmranirdalapatrāṇi viliptāni tu sindhunā // | Kontext |
| RCūM, 14, 55.1 |
| vilipya sāraghopetasitayā ca trivārakam / | Kontext |
| RCūM, 14, 60.1 |
| vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ / | Kontext |
| RCūM, 14, 109.2 |
| vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam // | Kontext |
| RCūM, 15, 49.1 |
| sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / | Kontext |
| RCūM, 5, 82.1 |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / | Kontext |
| RCūM, 5, 131.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
| RHT, 18, 58.1 |
| krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ / | Kontext |
| RPSudh, 6, 49.1 |
| vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet / | Kontext |
| RRÅ, R.kh., 2, 39.1 |
| vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 20, 136.2 |
| vilipya kāmadhenuṃ ca nāgadrāve niyojayet // | Kontext |
| RRS, 10, 36.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
| RRS, 3, 39.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / | Kontext |
| RRS, 4, 41.1 |
| viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam / | Kontext |
| RRS, 5, 121.2 |
| vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam // | Kontext |
| RRS, 9, 70.1 |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / | Kontext |
| RSK, 1, 34.2 |
| lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam // | Kontext |
| ŚdhSaṃh, 2, 12, 31.1 |
| vilipya parito vaktre mudrāṃ dattvā ca śoṣayet / | Kontext |