| BhPr, 1, 8, 96.2 |
| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Kontext |
| BhPr, 1, 8, 99.1 |
| anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi / | Kontext |
| BhPr, 2, 3, 96.1 |
| kathyate rāmarājena kautūhaladhiyādhunā / | Kontext |
| BhPr, 2, 3, 111.2 |
| atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // | Kontext |
| MPālNigh, 4, 20.2 |
| kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam // | Kontext |
| RAdhy, 1, 137.2 |
| daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // | Kontext |
| RArṇ, 1, 13.2 |
| akathyamapi deveśi sadbhāvaṃ kathayāmi te // | Kontext |
| RArṇ, 12, 132.0 |
| citrakasya yathā grāhyaṃ kathayāmi samāsataḥ // | Kontext |
| RArṇ, 17, 162.0 |
| udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam // | Kontext |
| RArṇ, 6, 1.3 |
| rasakarmaṇi yogyatve saṃskāras tasya kathyatām // | Kontext |
| RājNigh, 13, 114.2 |
| caturvidhaṃ bhavettasya parīkṣā kathyate kramāt // | Kontext |
| RājNigh, 13, 178.2 |
| dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // | Kontext |
| RCint, 2, 6.0 |
| tannimittakaṃ sikatāyantradvayaṃ kathyate // | Kontext |
| RCint, 3, 30.2 |
| tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // | Kontext |
| RCint, 8, 119.1 |
| evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena / | Kontext |
| RCint, 8, 119.2 |
| sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // | Kontext |
| RCint, 8, 260.2 |
| suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ // | Kontext |
| RCūM, 14, 83.2 |
| chedane cātiparuṣaṃ honnālam iti kathyate // | Kontext |
| RCūM, 14, 198.1 |
| kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau / | Kontext |
| RCūM, 14, 212.2 |
| ghṛtavajjāyate styānaṃ tatsarvamiti kathyate // | Kontext |
| RCūM, 3, 16.1 |
| cālinī trividhā proktā tatsvarūpaṃ ca kathyate / | Kontext |
| RHT, 17, 5.2 |
| krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam // | Kontext |
| RHT, 17, 7.2 |
| krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi // | Kontext |
| RHT, 18, 9.1 |
| iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma / | Kontext |
| RHT, 4, 6.1 |
| śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / | Kontext |
| RHT, 5, 30.2 |
| sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ // | Kontext |
| RMañj, 3, 3.2 |
| tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate // | Kontext |
| RMañj, 5, 3.2 |
| śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā // | Kontext |
| RMañj, 6, 128.1 |
| dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / | Kontext |
| RPSudh, 1, 8.1 |
| drutipātaṃ ca sarveṣāṃ kathayāmi savistaram / | Kontext |
| RPSudh, 1, 9.2 |
| rasāṃśca śatasaṃkhyākān kathayāmi savistarāt // | Kontext |
| RPSudh, 1, 36.2 |
| prajāyate vistareṇa kathayāmi yathātatham // | Kontext |
| RPSudh, 1, 47.1 |
| pātanaṃ hi mahatkarma kathayāmi suvistaram / | Kontext |
| RPSudh, 1, 60.0 |
| kathitaṃ hi mayā samyak rasāgamanidarśanāt // | Kontext |
| RPSudh, 1, 61.1 |
| adhunā kathayiṣyāmi rasarodhanakarma ca / | Kontext |
| RPSudh, 1, 70.2 |
| kathayāmi samāsena yathāvadrasaśodhanam // | Kontext |
| RPSudh, 1, 76.1 |
| dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā / | Kontext |
| RPSudh, 1, 76.2 |
| sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // | Kontext |
| RPSudh, 1, 80.1 |
| ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā / | Kontext |
| RPSudh, 1, 93.2 |
| kathayāmi yathātathyaṃ rasarājasya siddhidam // | Kontext |
| RPSudh, 1, 96.2 |
| garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ // | Kontext |
| RPSudh, 1, 97.1 |
| bāhyadrutividhānaṃ hi kathyate gurumārgataḥ / | Kontext |
| RPSudh, 1, 101.1 |
| atha jāraṇakaṃ karma kathayāmi suvistaram / | Kontext |
| RPSudh, 1, 139.1 |
| atha vedhavidhānaṃ hi kathayāmi suvistaram / | Kontext |
| RPSudh, 1, 158.2 |
| kathyate 'tra prayatnena vistareṇa mayādhunā // | Kontext |
| RPSudh, 10, 9.1 |
| atha mūṣāśca kathyante mṛttikābhedataḥ kramāt / | Kontext |
| RPSudh, 2, 2.2 |
| tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame // | Kontext |
| RPSudh, 2, 11.4 |
| mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai // | Kontext |
| RPSudh, 2, 17.1 |
| dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai / | Kontext |
| RPSudh, 2, 34.2 |
| prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // | Kontext |
| RPSudh, 2, 58.0 |
| kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam // | Kontext |
| RPSudh, 2, 71.2 |
| tadahaṃ kathayiṣyāmi sādhakārthe yathātatham // | Kontext |
| RPSudh, 3, 9.3 |
| saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā // | Kontext |
| RPSudh, 3, 30.3 |
| iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // | Kontext |
| RPSudh, 4, 13.1 |
| guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam / | Kontext |
| RPSudh, 4, 21.2 |
| kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ // | Kontext |
| RPSudh, 4, 50.2 |
| kathitaṃ somadevena somanāthābhidhaṃ śubham // | Kontext |
| RPSudh, 4, 58.1 |
| kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca / | Kontext |
| RPSudh, 4, 75.1 |
| athāparaḥ prakāro'tra kathyate lohamāraṇe / | Kontext |
| RPSudh, 4, 106.2 |
| masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate // | Kontext |
| RPSudh, 5, 10.2 |
| tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // | Kontext |
| RPSudh, 5, 114.3 |
| ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // | Kontext |
| RPSudh, 5, 120.2 |
| nāgārjunena kathitau siddhau śreṣṭharasāvubhau // | Kontext |
| RPSudh, 6, 9.2 |
| yāni kāryakarāṇyeva satvāni kathitāni vai // | Kontext |
| RPSudh, 6, 18.1 |
| sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ / | Kontext |
| RPSudh, 6, 23.2 |
| kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // | Kontext |
| RPSudh, 6, 28.2 |
| nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam // | Kontext |
| RPSudh, 6, 47.2 |
| dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu / | Kontext |
| RPSudh, 6, 55.2 |
| śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam // | Kontext |
| RPSudh, 6, 92.0 |
| biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param // | Kontext |
| RPSudh, 7, 22.1 |
| śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / | Kontext |
| RPSudh, 7, 31.2 |
| śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // | Kontext |
| RPSudh, 7, 41.2 |
| kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ / | Kontext |
| RPSudh, 7, 41.2 |
| kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ / | Kontext |
| RPSudh, 7, 66.1 |
| ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / | Kontext |
| RRÅ, R.kh., 1, 2.2 |
| asādhyaṃ pratyayopetaṃ kathyate rasasādhanam // | Kontext |
| RRÅ, R.kh., 3, 19.2 |
| mārayet pūrvayogena māraṇaṃ cātra kathyate // | Kontext |
| RRÅ, R.kh., 5, 31.1 |
| viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / | Kontext |
| RRÅ, R.kh., 8, 50.2 |
| śudhyate nātra sandeho māraṇaṃ kathyate'dhunā // | Kontext |
| RRÅ, V.kh., 13, 100.3 |
| abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Kontext |
| RRÅ, V.kh., 5, 1.2 |
| nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam // | Kontext |
| RRÅ, V.kh., 6, 21.2 |
| samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate // | Kontext |
| RRÅ, V.kh., 7, 96.2 |
| jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate // | Kontext |
| RRÅ, V.kh., 8, 59.1 |
| tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / | Kontext |
| RRS, 11, 13.1 |
| rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā / | Kontext |
| RRS, 5, 77.2 |
| chedane cātiparuṣaṃ hṛnnālamiti kathyate // | Kontext |
| RRS, 7, 10.1 |
| cālanī trividhā proktā tatsvarūpaṃ ca kathyate / | Kontext |
| ŚdhSaṃh, 2, 12, 193.1 |
| aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / | Kontext |