| ÅK, 1, 26, 174.1 | 
	| nirvaktrā golakākārā puṭanadravyagarbhiṇī / | Kontext | 
	| ÅK, 1, 26, 224.1 | 
	| vanotpalasahasreṇa pūrite puṭanauṣadham / | Kontext | 
	| ÅK, 1, 26, 227.1 | 
	| vinyasetkumudīṃ tatra puṭanadravyapūritām / | Kontext | 
	| BhPr, 2, 3, 21.2 | 
	| salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet // | Kontext | 
	| BhPr, 2, 3, 22.2 | 
	| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext | 
	| BhPr, 2, 3, 26.1 | 
	| puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe / | Kontext | 
	| RArṇ, 12, 106.2 | 
	| gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ // | Kontext | 
	| RArṇ, 15, 127.2 | 
	| puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet // | Kontext | 
	| RArṇ, 17, 26.0 | 
	| puṭanācchuṣkapuṭanāt dvidhā tārasya kṛṣṇatā // | Kontext | 
	| RArṇ, 17, 26.0 | 
	| puṭanācchuṣkapuṭanāt dvidhā tārasya kṛṣṇatā // | Kontext | 
	| RArṇ, 17, 125.2 | 
	| puṭanācchvetakanakaṃ kurute kuṅkumaprabham // | Kontext | 
	| RArṇ, 6, 104.2 | 
	| kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam // | Kontext | 
	| RCint, 4, 22.0 | 
	| taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // | Kontext | 
	| RCint, 8, 106.1 | 
	| māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ / | Kontext | 
	| RCint, 8, 107.1 | 
	| sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam / | Kontext | 
	| RCint, 8, 109.2 | 
	| tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // | Kontext | 
	| RCint, 8, 142.1 | 
	| prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat / | Kontext | 
	| RCint, 8, 144.1 | 
	| puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt / | Kontext | 
	| RCint, 8, 164.2 | 
	| sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ // | Kontext | 
	| RCūM, 10, 58.2 | 
	| puṭanātsaptarātreṇa rājāvartto mṛto bhavet // | Kontext | 
	| RCūM, 10, 59.3 | 
	| āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ / | Kontext | 
	| RCūM, 5, 123.1 | 
	| nirvaktragolakākārā puṭanadravyagarbhiṇī / | Kontext | 
	| RCūM, 5, 148.2 | 
	| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext | 
	| RCūM, 5, 151.2 | 
	| vinyaset kumudīṃ tatra puṭanadravyapūritām // | Kontext | 
	| RCūM, 9, 22.1 | 
	| śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu / | Kontext | 
	| RHT, 5, 8.2 | 
	| etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre // | Kontext | 
	| RKDh, 1, 1, 195.1 | 
	| nirvakrā golakākārā puṭanadravyagarbhiṇī / | Kontext | 
	| RMañj, 6, 246.2 | 
	| nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam // | Kontext | 
	| RRÅ, R.kh., 8, 12.2 | 
	| dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam // | Kontext | 
	| RRS, 10, 28.1 | 
	| nirvaktragolakākārā puṭanadravyagarbhiṇī / | Kontext | 
	| RRS, 10, 51.2 | 
	| vanotpalasahasreṇa pūrite puṭanauṣadham // | Kontext | 
	| RRS, 10, 54.1 | 
	| vinyasetkumudīṃ tatra puṭanadravyapūritām / | Kontext | 
	| RRS, 10, 87.3 | 
	| śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu // | Kontext | 
	| RRS, 11, 115.2 | 
	| mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // | Kontext | 
	| RRS, 3, 163.2 | 
	| puṭanātsaptavāreṇa rājāvarto mṛto bhavet // | Kontext | 
	| RSK, 1, 35.2 | 
	| kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet // | Kontext | 
	| RSK, 2, 21.1 | 
	| sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret / | Kontext |