| ÅK, 2, 1, 266.1 | 
	|   pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ / | Kontext | 
	| BhPr, 1, 8, 27.2 | 
	|   śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam // | Kontext | 
	| BhPr, 1, 8, 128.1 | 
	|   tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Kontext | 
	| BhPr, 2, 3, 4.2 | 
	|   evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet // | Kontext | 
	| RAdhy, 1, 481.2 | 
	|   paropakāraikarasaḥ kalāvān kila yasya bandhū // | Kontext | 
	| RArṇ, 1, 35.2 | 
	|   pārado gadito yaśca parārthaṃ sādhakottamaiḥ // | Kontext | 
	| RArṇ, 12, 81.1 | 
	|   parasya harate kālaṃ kālikārahito rasaḥ / | Kontext | 
	| RCūM, 10, 3.2 | 
	|   bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Kontext | 
	| RCūM, 4, 9.2 | 
	|   peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // | Kontext | 
	| RCūM, 5, 20.1 | 
	|   pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm / | Kontext | 
	| RPSudh, 1, 10.2 | 
	|   divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ // | Kontext | 
	| RRÅ, R.kh., 1, 9.1 | 
	|   mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān / | Kontext | 
	| RRÅ, R.kh., 1, 9.1 | 
	|   mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān / | Kontext | 
	| RRÅ, R.kh., 1, 24.3 | 
	|   so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // | Kontext | 
	| RRÅ, V.kh., 1, 6.2 | 
	|   saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // | Kontext | 
	| RRÅ, V.kh., 2, 1.1 | 
	|   bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / | Kontext | 
	| RRS, 8, 8.2 | 
	|   peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // | Kontext | 
	| RRS, 8, 73.0 | 
	|   grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // | Kontext |