| BhPr, 1, 8, 37.2 | 
	| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Kontext | 
	| BhPr, 2, 3, 88.2 | 
	| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Kontext | 
	| BhPr, 2, 3, 190.1 | 
	| vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam / | Kontext | 
	| BhPr, 2, 3, 209.2 | 
	| hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt // | Kontext | 
	| KaiNigh, 2, 120.1 | 
	| yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ / | Kontext | 
	| RAdhy, 1, 76.1 | 
	| svedanair vahnir utpanno raso jāto bubhukṣitaḥ / | Kontext | 
	| RArṇ, 7, 44.1 | 
	| sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ / | Kontext | 
	| RājNigh, 13, 69.1 | 
	| gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / | Kontext | 
	| RCint, 3, 225.2 | 
	| sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // | Kontext | 
	| RCint, 8, 77.1 | 
	| sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati / | Kontext | 
	| RCint, 8, 98.2 | 
	| lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // | Kontext | 
	| RCūM, 14, 160.1 | 
	| grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam / | Kontext | 
	| RMañj, 6, 192.3 | 
	| viṣūciśūlavātādivahṇimāṃdyapraśāntaye // | Kontext | 
	| RMañj, 6, 205.0 | 
	| maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // | Kontext | 
	| RPSudh, 1, 92.2 | 
	| gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet // | Kontext | 
	| RPSudh, 3, 21.2 | 
	| sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // | Kontext | 
	| RPSudh, 5, 27.1 | 
	| sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam / | Kontext | 
	| RPSudh, 6, 71.1 | 
	| vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham / | Kontext | 
	| RPSudh, 7, 10.1 | 
	| kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / | Kontext | 
	| RRĂ…, R.kh., 1, 10.1 | 
	| āyurdraviṇamārogyaṃ vahnir medhā mahad balam / | Kontext | 
	| RRS, 5, 189.1 | 
	| grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram / | Kontext | 
	| ŚdhSaṃh, 2, 12, 224.1 | 
	| maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / | Kontext | 
	| ŚdhSaṃh, 2, 12, 252.2 | 
	| kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ // | Kontext |