| BhPr, 2, 3, 60.2 |
| tata uddhṛtya patrāṇi lepayeddviguṇena ca // | Kontext |
| RArṇ, 11, 62.2 |
| yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // | Kontext |
| RArṇ, 11, 116.2 |
| tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // | Kontext |
| RArṇ, 12, 378.2 |
| tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // | Kontext |
| RArṇ, 14, 165.1 |
| uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet / | Kontext |
| RArṇ, 17, 157.3 |
| uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari // | Kontext |
| RArṇ, 6, 52.0 |
| uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet // | Kontext |
| RCint, 6, 32.1 |
| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet / | Kontext |
| RCint, 6, 54.1 |
| tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet / | Kontext |
| RCint, 7, 20.1 |
| uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru / | Kontext |
| RCint, 8, 15.2 |
| ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // | Kontext |
| RCint, 8, 132.2 |
| dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya // | Kontext |
| RCint, 8, 163.1 |
| uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya / | Kontext |
| RCint, 8, 271.1 |
| saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam / | Kontext |
| RCūM, 14, 110.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Kontext |
| RCūM, 14, 195.2 |
| śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet // | Kontext |
| RCūM, 16, 23.1 |
| kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam / | Kontext |
| RCūM, 16, 27.2 |
| yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ // | Kontext |
| RHT, 18, 38.2 |
| uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā // | Kontext |
| RHT, 6, 4.1 |
| uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ / | Kontext |
| RMañj, 1, 27.2 |
| uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ // | Kontext |
| RMañj, 2, 26.2 |
| prajvālya dvādaśaṃ yāmaṃ svāṅgaśītalam uddharet // | Kontext |
| RMañj, 5, 10.2 |
| uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam // | Kontext |
| RMañj, 5, 42.1 |
| tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet / | Kontext |
| RMañj, 6, 149.2 |
| puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // | Kontext |
| RMañj, 6, 161.1 |
| adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet / | Kontext |
| RMañj, 6, 250.2 |
| svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ // | Kontext |
| RMañj, 6, 305.1 |
| dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet / | Kontext |
| RPSudh, 2, 8.2 |
| tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak // | Kontext |
| RRÅ, R.kh., 2, 9.1 |
| uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ / | Kontext |
| RRÅ, R.kh., 2, 23.2 |
| taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet // | Kontext |
| RRÅ, R.kh., 4, 14.0 |
| paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham // | Kontext |
| RRÅ, R.kh., 4, 35.1 |
| pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet / | Kontext |
| RRÅ, R.kh., 5, 47.2 |
| ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ // | Kontext |
| RRÅ, R.kh., 8, 43.1 |
| kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ / | Kontext |
| RRÅ, R.kh., 8, 52.1 |
| uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet / | Kontext |
| RRÅ, R.kh., 8, 83.1 |
| daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / | Kontext |
| RRÅ, R.kh., 8, 94.2 |
| uddhṛtya daśamāṃśena tālena saha mardayet // | Kontext |
| RRÅ, V.kh., 14, 8.1 |
| uddhṛtyoṣṇāranālena kṣālayellohapātrake / | Kontext |
| RRÅ, V.kh., 14, 63.0 |
| uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 45.2 |
| uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ // | Kontext |
| RRÅ, V.kh., 16, 58.2 |
| svedayedvā divārātrau kārīṣāgnāvathoddharet // | Kontext |
| RRÅ, V.kh., 16, 68.2 |
| uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ // | Kontext |
| RRÅ, V.kh., 16, 109.1 |
| biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet / | Kontext |
| RRÅ, V.kh., 17, 67.2 |
| saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // | Kontext |
| RRÅ, V.kh., 18, 101.2 |
| hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ // | Kontext |
| RRÅ, V.kh., 19, 22.1 |
| laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet / | Kontext |
| RRÅ, V.kh., 19, 31.1 |
| sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret / | Kontext |
| RRÅ, V.kh., 20, 21.1 |
| uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 20, 84.1 |
| evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt / | Kontext |
| RRÅ, V.kh., 3, 116.2 |
| palāśakadravairvātha yāmānte coddhṛtaṃ puṭet // | Kontext |
| RRÅ, V.kh., 3, 117.1 |
| uddhṛtya daśamāṃśena tālena saha mardayet / | Kontext |
| RRÅ, V.kh., 3, 119.2 |
| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 4, 8.2 |
| evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām // | Kontext |
| RRÅ, V.kh., 4, 50.2 |
| uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ // | Kontext |
| RRÅ, V.kh., 4, 59.2 |
| uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi // | Kontext |
| RRÅ, V.kh., 4, 106.1 |
| uddhṛtya tena tārasya patralepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 4, 125.1 |
| tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 6, 14.1 |
| secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ / | Kontext |
| RRÅ, V.kh., 6, 31.2 |
| mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati // | Kontext |
| RRS, 11, 36.2 |
| uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye // | Kontext |
| RRS, 4, 69.3 |
| saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // | Kontext |
| RRS, 5, 122.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Kontext |
| RRS, 5, 181.1 |
| yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā / | Kontext |
| RRS, 5, 243.3 |
| dhānyarāśigataṃ paścāduddhṛtya tailamāharet // | Kontext |
| RSK, 1, 36.1 |
| uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam / | Kontext |
| ŚdhSaṃh, 2, 11, 29.2 |
| tata uddhṛtya patrāṇi lepayeddviguṇena ca // | Kontext |
| ŚdhSaṃh, 2, 11, 33.2 |
| svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 67.2 |
| tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 99.1 |
| tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam / | Kontext |
| ŚdhSaṃh, 2, 12, 186.2 |
| caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 242.2 |
| tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet // | Kontext |
| ŚdhSaṃh, 2, 12, 249.2 |
| puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 279.1 |
| uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca / | Kontext |