| BhPr, 1, 8, 21.2 |
| vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham // | Kontext |
| BhPr, 2, 3, 165.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Kontext |
| KaiNigh, 2, 14.1 |
| rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam / | Kontext |
| KaiNigh, 2, 93.2 |
| tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau // | Kontext |
| RArṇ, 1, 40.1 |
| bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ / | Kontext |
| RArṇ, 1, 40.2 |
| tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // | Kontext |
| RArṇ, 10, 42.1 |
| aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye / | Kontext |
| RArṇ, 10, 42.2 |
| citrakastu malaṃ hanyāt kumārī saptakañcukam // | Kontext |
| RArṇ, 12, 351.3 |
| rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // | Kontext |
| RArṇ, 16, 53.2 |
| viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām // | Kontext |
| RArṇ, 7, 117.3 |
| niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // | Kontext |
| RCint, 8, 16.1 |
| niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ / | Kontext |
| RCint, 8, 266.2 |
| evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam / | Kontext |
| RCint, 8, 266.3 |
| varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // | Kontext |
| RCūM, 16, 97.2 |
| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // | Kontext |
| RCūM, 9, 31.1 |
| kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam / | Kontext |
| RMañj, 1, 24.1 |
| rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / | Kontext |
| RMañj, 1, 24.1 |
| rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / | Kontext |
| RMañj, 1, 25.1 |
| kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ / | Kontext |
| RPSudh, 2, 43.0 |
| vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // | Kontext |
| RPSudh, 4, 78.1 |
| jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam / | Kontext |
| RPSudh, 5, 7.2 |
| sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ // | Kontext |
| RPSudh, 5, 116.0 |
| palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ // | Kontext |
| RRÅ, R.kh., 1, 7.1 |
| hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / | Kontext |
| RRÅ, R.kh., 2, 6.1 |
| rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / | Kontext |
| RRÅ, R.kh., 2, 6.1 |
| rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / | Kontext |
| RRÅ, R.kh., 2, 7.1 |
| kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ / | Kontext |
| RRS, 10, 97.1 |
| kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam / | Kontext |
| RRS, 11, 34.1 |
| gṛhakanyā malaṃ hanyāttriphalā vahnināśinī / | Kontext |
| RRS, 11, 34.2 |
| citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ // | Kontext |