| ÅK, 1, 26, 230.1 | 
	|   yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / | Context | 
	| BhPr, 2, 3, 29.1 | 
	|   yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ / | Context | 
	| RAdhy, 1, 25.2 | 
	|   saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // | Context | 
	| RAdhy, 1, 28.2 | 
	|   daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // | Context | 
	| RAdhy, 1, 29.2 | 
	|   māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ // | Context | 
	| RAdhy, 1, 141.2 | 
	|   śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā // | Context | 
	| RAdhy, 1, 215.1 | 
	|   saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ / | Context | 
	| RAdhy, 1, 233.1 | 
	|   śilayā mṛtanāgasya tithisaṃkhyāpalāni ca / | Context | 
	| RAdhy, 1, 367.2 | 
	|   utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ // | Context | 
	| RAdhy, 1, 460.1 | 
	|   saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu / | Context | 
	| RAdhy, 1, 460.2 | 
	|   evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam // | Context | 
	| RAdhy, 1, 461.1 | 
	|   etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit / | Context | 
	| RArṇ, 11, 157.1 | 
	|   kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu / | Context | 
	| RArṇ, 11, 162.2 | 
	|   rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā // | Context | 
	| RArṇ, 12, 187.2 | 
	|   tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā // | Context | 
	| RArṇ, 12, 222.2 | 
	|   yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // | Context | 
	| RArṇ, 16, 26.2 | 
	|   jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu // | Context | 
	| RArṇ, 8, 1.3 | 
	|   rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // | Context | 
	| RArṇ, 8, 14.1 | 
	|   rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu / | Context | 
	| RArṇ, 8, 15.2 | 
	|   śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet / | Context | 
	| RājNigh, 13, 57.2 | 
	|   rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam // | Context | 
	| RājNigh, 13, 139.2 | 
	|   bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam // | Context | 
	| RCint, 7, 58.3 | 
	|   munisaṃkhyair gajapuṭairmriyate hyavicāritam // | Context | 
	| RCint, 8, 39.2 | 
	|   rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // | Context | 
	| RCint, 8, 118.2 | 
	|   ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Context | 
	| RCūM, 15, 10.2 | 
	|   tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā // | Context | 
	| RCūM, 16, 31.1 | 
	|   rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ / | Context | 
	| RCūM, 16, 67.2 | 
	|   so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // | Context | 
	| RCūM, 16, 68.1 | 
	|   saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ / | Context | 
	| RCūM, 5, 155.1 | 
	|   yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / | Context | 
	| RHT, 5, 16.1 | 
	|   vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni / | Context | 
	| RMañj, 6, 79.1 | 
	|   śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Context | 
	| RPSudh, 2, 84.1 | 
	|   dināni saptasaṃkhyāni mukham utpadyate dhruvam / | Context | 
	| RPSudh, 4, 65.2 | 
	|   koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā // | Context | 
	| RPSudh, 7, 14.2 | 
	|   ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // | Context | 
	| RRÅ, R.kh., 1, 20.2 | 
	|   kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit // | Context | 
	| RRÅ, R.kh., 8, 98.2 | 
	|   ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet // | Context | 
	| RRÅ, V.kh., 1, 2.1 | 
	|   sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Context | 
	| RRÅ, V.kh., 1, 2.2 | 
	|   saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Context | 
	| RRÅ, V.kh., 12, 85.2 | 
	|   saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Context | 
	| RRÅ, V.kh., 14, 42.2 | 
	|   bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake // | Context | 
	| RRÅ, V.kh., 18, 122.2 | 
	|   ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ // | Context | 
	| RRÅ, V.kh., 18, 175.1 | 
	|   kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai / | Context | 
	| RRÅ, V.kh., 20, 119.1 | 
	|   grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ / | Context | 
	| RRÅ, V.kh., 20, 123.2 | 
	|   bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam // | Context | 
	| RRÅ, V.kh., 20, 124.1 | 
	|   drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ / | Context | 
	| RRÅ, V.kh., 20, 131.1 | 
	|   ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / | Context | 
	| RRS, 10, 57.1 | 
	|   yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / | Context | 
	| RRS, 11, 102.1 | 
	|   bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / | Context | 
	| RRS, 5, 158.1 | 
	|   śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 122.2 | 
	|   vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā // | Context |