| BhPr, 1, 8, 97.2 |
| dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām / | Kontext |
| BhPr, 2, 3, 74.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // | Kontext |
| RAdhy, 1, 220.1 |
| sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / | Kontext |
| RAdhy, 1, 478.2 |
| rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Kontext |
| RArṇ, 11, 151.2 |
| iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam // | Kontext |
| RArṇ, 12, 338.1 |
| nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ / | Kontext |
| RArṇ, 13, 8.2 |
| syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam // | Kontext |
| RArṇ, 13, 30.2 |
| vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ // | Kontext |
| RCint, 2, 11.0 |
| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext |
| RCint, 2, 11.0 |
| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext |
| RCint, 3, 29.2 |
| tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // | Kontext |
| RCint, 3, 100.1 |
| garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha / | Kontext |
| RCint, 5, 5.2 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // | Kontext |
| RCint, 6, 6.2 |
| saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā // | Kontext |
| RCint, 7, 69.3 |
| tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // | Kontext |
| RCint, 8, 55.1 |
| brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ / | Kontext |
| RCūM, 14, 37.2 |
| rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / | Kontext |
| RCūM, 5, 29.1 |
| pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / | Kontext |
| RHT, 18, 48.2 |
| tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena // | Kontext |
| RHT, 5, 55.2 |
| krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam // | Kontext |
| RMañj, 6, 108.2 |
| evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // | Kontext |
| RPSudh, 7, 54.1 |
| teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt / | Kontext |
| RRÅ, R.kh., 1, 21.2 |
| tena siddhirna tatrāsti rase vātha rasāyane // | Kontext |
| RRÅ, V.kh., 14, 55.2 |
| yāvatsvarṇāvaśeṣaṃ syād dāpayetpunaḥ // | Kontext |
| RRÅ, V.kh., 3, 117.3 |
| catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam // | Kontext |
| RRÅ, V.kh., 4, 38.1 |
| sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt / | Kontext |
| RRÅ, V.kh., 7, 86.2 |
| yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 4.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // | Kontext |
| ŚdhSaṃh, 2, 11, 76.1 |
| dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 15.1 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet / | Kontext |