| BhPr, 2, 3, 252.2 |
| tasmādviṣaṃ prayoge tu śodhayitvā prayojayet // | Kontext |
| KaiNigh, 2, 118.1 |
| lavaṇānāṃ prayoge tu saindhavādi prayojayet / | Kontext |
| RArṇ, 11, 66.2 |
| vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // | Kontext |
| RArṇ, 12, 195.3 |
| saptarātraprayogeṇa candravannirmalo bhavet // | Kontext |
| RArṇ, 12, 250.2 |
| māsamātraprayogeṇa jīvedbrahmadināyutam // | Kontext |
| RArṇ, 12, 270.2 |
| māsadvayaprayogeṇa jīvedvarṣaśatatrayam // | Kontext |
| RArṇ, 12, 306.3 |
| māsamātraprayogeṇa valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 307.2 |
| māsamātraprayogeṇa valīpalitanāśanam // | Kontext |
| RArṇ, 12, 380.3 |
| ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet // | Kontext |
| RArṇ, 14, 61.1 |
| saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ / | Kontext |
| RArṇ, 15, 6.3 |
| punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham // | Kontext |
| RArṇ, 15, 106.3 |
| saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // | Kontext |
| RājNigh, 13, 71.2 |
| pīto rasaprayogārho nīlo varṇāntarocitaḥ // | Kontext |
| RājNigh, 13, 136.2 |
| sekaprayogataścaiva śākhāśaityānilāpahā // | Kontext |
| RājNigh, 13, 147.2 |
| ratnaprayogaprajñānāṃ rasāyanakaraṃ param // | Kontext |
| RājNigh, 13, 219.2 |
| avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // | Kontext |
| RCint, 4, 15.2 |
| evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // | Kontext |
| RCint, 4, 17.0 |
| dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // | Kontext |
| RCint, 6, 74.1 |
| sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ / | Kontext |
| RCint, 6, 75.1 |
| śilājatuprayogaiśca tāpyasūtakayostathā / | Kontext |
| RCint, 6, 75.2 |
| anyai rasāyanaiścāpi prayogo hemna uttamaḥ // | Kontext |
| RCint, 7, 3.2 |
| yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // | Kontext |
| RCint, 7, 22.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Kontext |
| RCint, 8, 41.2 |
| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // | Kontext |
| RCint, 8, 104.2 |
| subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt // | Kontext |
| RCint, 8, 223.2 |
| rasāyanaprayogeṣu paścimastu viśiṣyate // | Kontext |
| RCint, 8, 232.1 |
| prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ / | Kontext |
| RCint, 8, 234.1 |
| śilājatuprayogeṣu vidāhīni gurūṇi ca / | Kontext |
| RMañj, 4, 13.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Kontext |
| RPSudh, 5, 53.1 |
| anupānaprayogeṇa sarvarogānnihanti ca / | Kontext |
| RRÅ, R.kh., 1, 22.1 |
| vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ / | Kontext |
| RRÅ, V.kh., 1, 47.1 |
| rasabandhe prayoge ca uttamā rasasādhane / | Kontext |
| RRÅ, V.kh., 17, 32.0 |
| dvitrivāraprayogeṇa drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 20, 140.2 |
| śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape // | Kontext |