| ÅK, 1, 25, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Context |
| BhPr, 1, 8, 101.1 |
| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Context |
| BhPr, 1, 8, 115.1 |
| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Context |
| BhPr, 1, 8, 122.0 |
| sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // | Context |
| BhPr, 1, 8, 123.1 |
| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Context |
| BhPr, 1, 8, 124.1 |
| abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / | Context |
| BhPr, 1, 8, 125.2 |
| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Context |
| BhPr, 1, 8, 126.2 |
| hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // | Context |
| BhPr, 1, 8, 128.2 |
| svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat // | Context |
| BhPr, 2, 3, 210.3 |
| bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati // | Context |
| BhPr, 2, 3, 214.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Context |
| BhPr, 2, 3, 214.2 |
| ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet // | Context |
| BhPr, 2, 3, 215.1 |
| pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale / | Context |
| BhPr, 2, 3, 216.2 |
| taddhānyābhramiti proktam abhramāraṇasiddhaye // | Context |
| BhPr, 2, 3, 217.1 |
| abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / | Context |
| BhPr, 2, 3, 218.2 |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Context |
| MPālNigh, 4, 19.2 |
| abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut // | Context |
| RAdhy, 1, 57.2 |
| sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // | Context |
| RAdhy, 1, 141.2 |
| śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā // | Context |
| RAdhy, 1, 145.2 |
| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Context |
| RAdhy, 1, 145.2 |
| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Context |
| RAdhy, 1, 191.2 |
| svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // | Context |
| RArṇ, 11, 14.2 |
| pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā // | Context |
| RArṇ, 11, 34.2 |
| abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // | Context |
| RArṇ, 11, 68.2 |
| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Context |
| RArṇ, 11, 91.0 |
| kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // | Context |
| RArṇ, 11, 110.2 |
| samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // | Context |
| RArṇ, 11, 197.1 |
| viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / | Context |
| RArṇ, 12, 110.1 |
| tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ / | Context |
| RArṇ, 12, 155.1 |
| tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / | Context |
| RArṇ, 12, 273.1 |
| ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak / | Context |
| RArṇ, 12, 306.1 |
| kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca / | Context |
| RArṇ, 12, 365.1 |
| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Context |
| RArṇ, 12, 378.1 |
| abhrapattradrave kvāthamahorātraṃ śilodake / | Context |
| RArṇ, 13, 21.1 |
| abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet / | Context |
| RArṇ, 13, 22.2 |
| tasya madhye tathā deyā abhrahemadrutiḥ punaḥ // | Context |
| RArṇ, 13, 27.1 |
| hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / | Context |
| RArṇ, 13, 28.1 |
| ārābhrahemadrutayaḥ pāradena samanvitāḥ / | Context |
| RArṇ, 14, 69.2 |
| hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ // | Context |
| RArṇ, 14, 172.2 |
| drutābhrasya rasenaiva melanaṃ paramaṃ matam // | Context |
| RArṇ, 15, 187.1 |
| dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ / | Context |
| RArṇ, 15, 195.2 |
| saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // | Context |
| RArṇ, 17, 90.1 |
| śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ / | Context |
| RArṇ, 6, 4.1 |
| pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham / | Context |
| RArṇ, 6, 7.1 |
| kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam / | Context |
| RArṇ, 6, 33.1 |
| kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet / | Context |
| RArṇ, 6, 36.1 |
| kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / | Context |
| RArṇ, 6, 38.1 |
| grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / | Context |
| RArṇ, 7, 13.3 |
| abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // | Context |
| RArṇ, 7, 134.2 |
| āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // | Context |
| RArṇ, 7, 152.1 |
| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Context |
| RArṇ, 8, 33.2 |
| kāntābhraśailavimalā milanti sakalān kṣaṇāt // | Context |
| RArṇ, 8, 60.1 |
| rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / | Context |
| RājNigh, 13, 112.1 |
| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Context |
| RājNigh, 13, 113.1 |
| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Context |
| RājNigh, 13, 114.1 |
| nīlābhraṃ darduro nāgaḥ pināko vajra ityapi / | Context |
| RājNigh, 13, 116.2 |
| tadā kilābhrapāradau guhodbhavau babhūvatuḥ // | Context |
| RCint, 2, 19.1 |
| anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / | Context |
| RCint, 3, 91.1 |
| vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ / | Context |
| RCint, 3, 96.1 |
| truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi / | Context |
| RCint, 3, 183.2 |
| nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // | Context |
| RCint, 3, 190.1 |
| mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ / | Context |
| RCint, 3, 195.1 |
| tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā / | Context |
| RCint, 4, 3.2 |
| vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // | Context |
| RCint, 4, 5.1 |
| tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / | Context |
| RCint, 4, 10.1 |
| samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam / | Context |
| RCint, 4, 16.1 |
| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| RCint, 4, 21.1 |
| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Context |
| RCint, 4, 28.2 |
| ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // | Context |
| RCint, 4, 30.2 |
| rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / | Context |
| RCint, 4, 31.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Context |
| RCint, 4, 31.2 |
| ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // | Context |
| RCint, 4, 32.2 |
| goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa // | Context |
| RCint, 6, 40.1 |
| vastutastu prāśastyāya rasayogo rasābhrayogaśca / | Context |
| RCint, 8, 158.1 |
| athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / | Context |
| RCint, 8, 161.1 |
| kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / | Context |
| RCint, 8, 204.1 |
| palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau / | Context |
| RCint, 8, 242.1 |
| śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Context |
| RCint, 8, 269.1 |
| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / | Context |
| RCūM, 10, 6.1 |
| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Context |
| RCūM, 10, 11.2 |
| sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // | Context |
| RCūM, 10, 19.1 |
| abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Context |
| RCūM, 10, 27.1 |
| sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / | Context |
| RCūM, 10, 35.1 |
| evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / | Context |
| RCūM, 10, 53.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Context |
| RCūM, 10, 68.2 |
| mṛtābhrasattvamubhayostulitaṃ parimarditam // | Context |
| RCūM, 14, 122.1 |
| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Context |
| RCūM, 14, 156.1 |
| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / | Context |
| RCūM, 16, 5.1 |
| niścandramapi patrābhraṃ jāritaṃ khalu pārade / | Context |
| RCūM, 16, 11.0 |
| abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate // | Context |
| RCūM, 16, 14.1 |
| abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam / | Context |
| RCūM, 16, 14.2 |
| abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam // | Context |
| RCūM, 16, 35.1 |
| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Context |
| RCūM, 16, 40.2 |
| payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Context |
| RCūM, 16, 66.2 |
| jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // | Context |
| RCūM, 16, 76.1 |
| samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / | Context |
| RCūM, 16, 76.2 |
| yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // | Context |
| RCūM, 16, 81.2 |
| kiṃcid bhavettulyābhrajāritaḥ // | Context |
| RCūM, 16, 83.2 |
| jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Context |
| RCūM, 16, 84.1 |
| jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / | Context |
| RCūM, 4, 37.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike / | Context |
| RHT, 10, 7.1 |
| vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / | Context |
| RHT, 10, 11.2 |
| abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham // | Context |
| RHT, 10, 17.2 |
| saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni // | Context |
| RHT, 11, 11.1 |
| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Context |
| RHT, 11, 11.1 |
| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Context |
| RHT, 11, 11.2 |
| raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram // | Context |
| RHT, 12, 7.1 |
| madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / | Context |
| RHT, 12, 8.1 |
| sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / | Context |
| RHT, 12, 10.1 |
| kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / | Context |
| RHT, 13, 4.2 |
| kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // | Context |
| RHT, 13, 5.2 |
| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Context |
| RHT, 13, 6.0 |
| kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ // | Context |
| RHT, 18, 15.1 |
| vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite / | Context |
| RHT, 18, 25.1 |
| rājāvartakavimalapītābhragandhatāpyarasakaiśca / | Context |
| RHT, 18, 28.1 |
| śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / | Context |
| RHT, 2, 14.1 |
| ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / | Context |
| RHT, 3, 11.1 |
| truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / | Context |
| RHT, 3, 18.2 |
| prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Context |
| RHT, 3, 23.2 |
| tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // | Context |
| RHT, 4, 1.1 |
| kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / | Context |
| RHT, 4, 3.1 |
| muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / | Context |
| RHT, 6, 14.2 |
| niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // | Context |
| RHT, 6, 15.2 |
| niṣkampo gatirahito vijñātavyo'bhrajīrṇastu // | Context |
| RHT, 9, 6.1 |
| tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / | Context |
| RMañj, 2, 10.1 |
| svarṇābhrasarvalohāni yatheṣṭāni ca jārayet / | Context |
| RMañj, 3, 36.2 |
| pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham / | Context |
| RMañj, 3, 38.2 |
| aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // | Context |
| RMañj, 3, 40.1 |
| pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale / | Context |
| RMañj, 3, 43.1 |
| athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / | Context |
| RMañj, 3, 53.1 |
| ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / | Context |
| RMañj, 3, 55.2 |
| vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam // | Context |
| RMañj, 3, 58.1 |
| bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca / | Context |
| RMañj, 6, 40.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / | Context |
| RMañj, 6, 67.0 |
| śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // | Context |
| RMañj, 6, 145.1 |
| śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / | Context |
| RMañj, 6, 184.1 |
| mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / | Context |
| RMañj, 6, 209.1 |
| rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam / | Context |
| RMañj, 6, 223.2 |
| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // | Context |
| RMañj, 6, 235.1 |
| mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam / | Context |
| RMañj, 6, 271.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī / | Context |
| RMañj, 6, 274.1 |
| sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / | Context |
| RMañj, 6, 322.1 |
| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Context |
| RPSudh, 1, 3.1 |
| vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / | Context |
| RPSudh, 1, 79.2 |
| bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ // | Context |
| RPSudh, 1, 82.2 |
| catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā // | Context |
| RPSudh, 1, 86.1 |
| bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ / | Context |
| RPSudh, 1, 94.1 |
| tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam / | Context |
| RPSudh, 1, 95.2 |
| tadabhrasatvaṃ sūtasya cārayetsamabhāgikam // | Context |
| RPSudh, 1, 97.2 |
| abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi // | Context |
| RPSudh, 1, 98.2 |
| abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // | Context |
| RPSudh, 1, 102.1 |
| abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase / | Context |
| RPSudh, 1, 112.2 |
| tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // | Context |
| RPSudh, 1, 113.1 |
| grāsamāne punardeyaṃ abhrabījamanuttamam / | Context |
| RPSudh, 1, 114.1 |
| evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam / | Context |
| RPSudh, 1, 115.1 |
| samābhre jārite samyak daṇḍadhārī bhavedrasaḥ / | Context |
| RPSudh, 1, 117.1 |
| jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ / | Context |
| RPSudh, 1, 117.2 |
| ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // | Context |
| RPSudh, 1, 118.1 |
| saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ / | Context |
| RPSudh, 1, 160.2 |
| tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // | Context |
| RPSudh, 2, 6.2 |
| abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // | Context |
| RPSudh, 2, 18.1 |
| śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / | Context |
| RPSudh, 2, 56.1 |
| abhradrutisamāyoge rasendro vadhyate khalu / | Context |
| RPSudh, 2, 102.2 |
| abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam // | Context |
| RPSudh, 5, 4.2 |
| kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā // | Context |
| RPSudh, 5, 6.1 |
| abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā / | Context |
| RPSudh, 5, 6.2 |
| śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi / | Context |
| RPSudh, 5, 7.1 |
| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Context |
| RPSudh, 5, 9.1 |
| nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / | Context |
| RPSudh, 5, 10.2 |
| tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // | Context |
| RPSudh, 5, 11.1 |
| maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / | Context |
| RPSudh, 5, 12.0 |
| maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // | Context |
| RPSudh, 5, 17.2 |
| rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam // | Context |
| RPSudh, 5, 19.2 |
| anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ / | Context |
| RPSudh, 5, 35.2 |
| abhrasatvātparaṃ nāsti rasāyanamanuttamam // | Context |
| RPSudh, 5, 36.2 |
| tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // | Context |
| RPSudh, 5, 45.1 |
| athābhrasattvaravakān amlavargeṇa pācayet / | Context |
| RPSudh, 5, 50.3 |
| puṭayeddaśavārāṇi mriyate cābhrasattvakam // | Context |
| RPSudh, 5, 53.2 |
| abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // | Context |
| RPSudh, 5, 67.1 |
| mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam / | Context |
| RPSudh, 7, 39.1 |
| abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet / | Context |
| RPSudh, 7, 65.3 |
| tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // | Context |
| RRÅ, R.kh., 4, 53.1 |
| sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / | Context |
| RRÅ, R.kh., 6, 1.1 |
| aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / | Context |
| RRÅ, R.kh., 6, 8.2 |
| athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha // | Context |
| RRÅ, R.kh., 6, 13.1 |
| niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet / | Context |
| RRÅ, R.kh., 6, 15.1 |
| niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham / | Context |
| RRÅ, R.kh., 6, 23.1 |
| ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / | Context |
| RRÅ, R.kh., 6, 27.2 |
| piṣṭvābhraṃ secayettena yad vānyāmlarasena ca // | Context |
| RRÅ, R.kh., 6, 40.1 |
| sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu / | Context |
| RRÅ, R.kh., 6, 41.1 |
| gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa / | Context |
| RRÅ, R.kh., 6, 42.2 |
| anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham // | Context |
| RRÅ, R.kh., 6, 43.2 |
| mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā // | Context |
| RRÅ, R.kh., 7, 54.1 |
| abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ / | Context |
| RRÅ, V.kh., 10, 5.1 |
| svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet / | Context |
| RRÅ, V.kh., 10, 33.1 |
| baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam / | Context |
| RRÅ, V.kh., 10, 63.2 |
| anena mardayetsūtamabhrasattvaṃ caratyalam // | Context |
| RRÅ, V.kh., 12, 47.1 |
| pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet / | Context |
| RRÅ, V.kh., 12, 49.0 |
| dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam // | Context |
| RRÅ, V.kh., 12, 52.2 |
| etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // | Context |
| RRÅ, V.kh., 12, 56.1 |
| athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam / | Context |
| RRÅ, V.kh., 12, 62.1 |
| kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet / | Context |
| RRÅ, V.kh., 12, 79.1 |
| abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ / | Context |
| RRÅ, V.kh., 12, 80.2 |
| pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // | Context |
| RRÅ, V.kh., 12, 83.1 |
| tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / | Context |
| RRÅ, V.kh., 12, 85.1 |
| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Context |
| RRÅ, V.kh., 13, 16.1 |
| abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 13, 42.2 |
| śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet // | Context |
| RRÅ, V.kh., 13, 85.3 |
| anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // | Context |
| RRÅ, V.kh., 13, 96.1 |
| baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet / | Context |
| RRÅ, V.kh., 13, 97.1 |
| abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam / | Context |
| RRÅ, V.kh., 13, 98.1 |
| piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / | Context |
| RRÅ, V.kh., 14, 44.1 |
| yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam / | Context |
| RRÅ, V.kh., 14, 57.1 |
| abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam / | Context |
| RRÅ, V.kh., 14, 61.1 |
| svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat / | Context |
| RRÅ, V.kh., 14, 82.1 |
| abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / | Context |
| RRÅ, V.kh., 14, 96.1 |
| śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / | Context |
| RRÅ, V.kh., 14, 100.1 |
| evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 14, 102.1 |
| baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam / | Context |
| RRÅ, V.kh., 15, 17.1 |
| tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ / | Context |
| RRÅ, V.kh., 15, 36.2 |
| jārayetsamukhe sūte samāṃśam abhrasattvavat // | Context |
| RRÅ, V.kh., 15, 97.1 |
| gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam / | Context |
| RRÅ, V.kh., 15, 97.2 |
| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Context |
| RRÅ, V.kh., 15, 108.2 |
| samukhe sūtarājendre jārayedabhrasatvavat // | Context |
| RRÅ, V.kh., 15, 116.2 |
| pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat // | Context |
| RRÅ, V.kh., 15, 123.1 |
| samukhe sūtarājendre jārayedabhrasatvavat / | Context |
| RRÅ, V.kh., 15, 124.2 |
| abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt // | Context |
| RRÅ, V.kh., 16, 2.2 |
| tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // | Context |
| RRÅ, V.kh., 16, 4.0 |
| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // | Context |
| RRÅ, V.kh., 16, 5.2 |
| abhravadgrāhayetsatvaṃ rasarājasya bandhakam // | Context |
| RRÅ, V.kh., 16, 7.2 |
| tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // | Context |
| RRÅ, V.kh., 16, 82.2 |
| abhrasatvaprakāreṇa jārayetpāradaṃ samam // | Context |
| RRÅ, V.kh., 17, 2.1 |
| śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet / | Context |
| RRÅ, V.kh., 17, 7.2 |
| tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ // | Context |
| RRÅ, V.kh., 17, 11.1 |
| dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam / | Context |
| RRÅ, V.kh., 17, 17.1 |
| maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam / | Context |
| RRÅ, V.kh., 17, 22.1 |
| uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / | Context |
| RRÅ, V.kh., 17, 33.1 |
| narakeśodbhavaistailaiḥ secayedabhrasattvakam / | Context |
| RRÅ, V.kh., 18, 63.1 |
| hemābhraśulbadrutayo dviguṇaṃ jārayedrase / | Context |
| RRÅ, V.kh., 18, 68.1 |
| kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt / | Context |
| RRÅ, V.kh., 18, 73.1 |
| pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam / | Context |
| RRÅ, V.kh., 18, 79.1 |
| śvetābhratāraghoṣāradrutayaḥ samukhe rase / | Context |
| RRÅ, V.kh., 18, 90.2 |
| bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ // | Context |
| RRÅ, V.kh., 18, 141.1 |
| abhrasatvaprakāreṇa jārayettat krameṇa vai / | Context |
| RRÅ, V.kh., 18, 143.2 |
| jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai // | Context |
| RRÅ, V.kh., 18, 151.2 |
| tadbījaṃ jārayettasya svedanaiścābhrasatvavat // | Context |
| RRÅ, V.kh., 18, 153.2 |
| abhrasatvaprakāreṇa samaṃ yāvacca jārayet // | Context |
| RRÅ, V.kh., 18, 172.2 |
| dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā / | Context |
| RRÅ, V.kh., 18, 173.3 |
| jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā // | Context |
| RRÅ, V.kh., 20, 63.2 |
| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Context |
| RRÅ, V.kh., 20, 134.1 |
| pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi / | Context |
| RRÅ, V.kh., 3, 92.2 |
| abhrapatrādyuparasān śuddhihetostu pācayet // | Context |
| RRÅ, V.kh., 3, 97.1 |
| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Context |
| RRÅ, V.kh., 3, 101.2 |
| niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane // | Context |
| RRÅ, V.kh., 3, 102.0 |
| punarnavādyauṣadhāni khyātāni hyabhraśodhane // | Context |
| RRÅ, V.kh., 6, 6.2 |
| raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam // | Context |
| RRÅ, V.kh., 6, 90.2 |
| kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // | Context |
| RRÅ, V.kh., 6, 111.2 |
| evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam // | Context |
| RRÅ, V.kh., 6, 113.2 |
| tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // | Context |
| RRÅ, V.kh., 6, 116.2 |
| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // | Context |
| RRÅ, V.kh., 7, 43.1 |
| drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam / | Context |
| RRÅ, V.kh., 7, 97.1 |
| kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam / | Context |
| RRÅ, V.kh., 8, 6.1 |
| śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā / | Context |
| RRÅ, V.kh., 8, 9.1 |
| śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 8, 43.1 |
| tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / | Context |
| RRÅ, V.kh., 8, 59.2 |
| vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam // | Context |
| RRÅ, V.kh., 8, 79.2 |
| etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam // | Context |
| RRÅ, V.kh., 8, 113.1 |
| śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / | Context |
| RRÅ, V.kh., 9, 47.2 |
| pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ // | Context |
| RRÅ, V.kh., 9, 54.1 |
| tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam / | Context |
| RRÅ, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Context |
| RRS, 11, 44.2 |
| ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // | Context |
| RRS, 11, 81.1 |
| samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / | Context |
| RRS, 11, 82.1 |
| harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / | Context |
| RRS, 11, 85.2 |
| vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // | Context |
| RRS, 11, 121.1 |
| vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / | Context |
| RRS, 2, 1.1 |
| abhravaikrāntamākṣīkavimalādrijasasyakam / | Context |
| RRS, 2, 6.1 |
| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Context |
| RRS, 2, 8.1 |
| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Context |
| RRS, 2, 10.2 |
| tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // | Context |
| RRS, 2, 11.2 |
| sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // | Context |
| RRS, 2, 21.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Context |
| RRS, 2, 41.2 |
| sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // | Context |
| RRS, 2, 51.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Context |
| RRS, 2, 71.2 |
| mṛtābhrasattvamubhayostulitaṃ parimarditam // | Context |
| RRS, 5, 185.1 |
| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / | Context |
| RRS, 8, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Context |
| RSK, 1, 36.2 |
| evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // | Context |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Context |
| RSK, 2, 63.1 |
| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / | Context |
| RSK, 3, 2.2 |
| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Context |
| ŚdhSaṃh, 2, 11, 53.2 |
| mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // | Context |
| ŚdhSaṃh, 2, 11, 64.2 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet // | Context |
| ŚdhSaṃh, 2, 11, 65.1 |
| mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet / | Context |
| ŚdhSaṃh, 2, 11, 65.2 |
| mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam // | Context |
| ŚdhSaṃh, 2, 12, 182.2 |
| catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet // | Context |
| ŚdhSaṃh, 2, 12, 195.1 |
| mṛtatāmrābhralohānāṃ daradasya palaṃ palam / | Context |