| ÅK, 1, 25, 115.1 |
| guṇaprabhāvajananau śīghravyāptikarau tathā // | Context |
| ÅK, 1, 26, 228.1 |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam / | Context |
| ÅK, 2, 1, 51.1 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / | Context |
| BhPr, 1, 8, 58.1 |
| kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ / | Context |
| BhPr, 1, 8, 63.1 |
| anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ / | Context |
| BhPr, 1, 8, 123.2 |
| dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // | Context |
| BhPr, 2, 3, 21.1 |
| lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / | Context |
| BhPr, 2, 3, 80.2 |
| vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha // | Context |
| BhPr, 2, 3, 258.2 |
| tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam // | Context |
| BhPr, 2, 3, 259.2 |
| purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ // | Context |
| RArṇ, 6, 78.1 |
| yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān / | Context |
| RājNigh, 13, 38.2 |
| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Context |
| RCint, 3, 51.2 |
| tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // | Context |
| RCint, 3, 52.1 |
| hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ / | Context |
| RCint, 3, 52.2 |
| vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // | Context |
| RCint, 3, 54.2 |
| yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // | Context |
| RCint, 4, 21.2 |
| mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // | Context |
| RCint, 6, 17.2 |
| śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // | Context |
| RCint, 6, 22.2 |
| ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate // | Context |
| RCint, 6, 58.1 |
| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Context |
| RCint, 7, 23.2 |
| viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ // | Context |
| RCint, 7, 69.3 |
| tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // | Context |
| RCint, 7, 111.2 |
| pittāpasmāraśamanaṃ rasavad guṇakārakam // | Context |
| RCint, 8, 151.1 |
| trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ / | Context |
| RCint, 8, 151.2 |
| prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam // | Context |
| RCint, 8, 156.2 |
| etattato guṇottaramityamunā snehanīyaṃ tat // | Context |
| RCint, 8, 157.2 |
| kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ // | Context |
| RCint, 8, 239.2 |
| nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam // | Context |
| RCūM, 10, 27.1 |
| sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / | Context |
| RCūM, 10, 73.2 |
| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Context |
| RCūM, 10, 73.3 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context |
| RCūM, 10, 130.2 |
| pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // | Context |
| RCūM, 10, 131.2 |
| durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // | Context |
| RCūM, 11, 33.3 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Context |
| RCūM, 11, 87.2 |
| pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // | Context |
| RCūM, 11, 102.1 |
| hatvā hatvā guṇān bhūyo vikārān kurvate na hi / | Context |
| RCūM, 11, 107.2 |
| prathamo'lpaguṇastatra carmāraḥ sa nigadyate // | Context |
| RCūM, 11, 109.2 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Context |
| RCūM, 12, 67.1 |
| ratnānām guṇagrāmaṃ samagraṃ satām / | Context |
| RCūM, 14, 55.2 |
| puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // | Context |
| RCūM, 14, 95.1 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / | Context |
| RCūM, 14, 95.2 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context |
| RCūM, 14, 116.2 |
| anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam // | Context |
| RCūM, 15, 32.2 |
| sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ // | Context |
| RCūM, 15, 56.1 |
| sarvarogān haredeva śaktiyukto guṇādhikaḥ / | Context |
| RCūM, 15, 60.2 |
| rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // | Context |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Context |
| RCūM, 15, 71.2 |
| mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase // | Context |
| RCūM, 15, 72.1 |
| mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / | Context |
| RCūM, 16, 55.1 |
| guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ / | Context |
| RCūM, 16, 55.2 |
| sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ // | Context |
| RCūM, 16, 56.2 |
| ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Context |
| RCūM, 16, 60.1 |
| samartho na rasasyāsya guṇān vaktuṃ mahītale / | Context |
| RCūM, 16, 67.2 |
| so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // | Context |
| RCūM, 16, 72.2 |
| koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ / | Context |
| RCūM, 16, 92.2 |
| uttarottaratastasya guṇaḥ keneha varṇyate / | Context |
| RCūM, 16, 92.3 |
| kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // | Context |
| RCūM, 4, 115.2 |
| guṇaprabhāvajananau śīghravyāptikarau tathā // | Context |
| RCūM, 5, 13.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // | Context |
| RCūM, 5, 29.1 |
| pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / | Context |
| RCūM, 5, 76.2 |
| karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān // | Context |
| RCūM, 5, 145.1 |
| lohāderapunarbhāvo guṇādhikyaṃ tato'gratā / | Context |
| RCūM, 5, 146.2 |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context |
| RCūM, 5, 147.2 |
| cūrṇatvādiguṇāvāptistathā loheṣu niścitam // | Context |
| RCūM, 5, 152.2 |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // | Context |
| RHT, 15, 1.1 |
| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Context |
| RHT, 18, 1.2 |
| asati vedhavidhau na rasaḥ svaguṇānprakāśayati // | Context |
| RHT, 5, 52.2 |
| phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ // | Context |
| RHT, 7, 1.1 |
| grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / | Context |
| RKDh, 1, 1, 20.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Context |
| RMañj, 2, 15.2 |
| ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // | Context |
| RMañj, 2, 18.2 |
| anupānaviśeṣeṇa karoti vividhān guṇān // | Context |
| RMañj, 3, 34.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context |
| RMañj, 3, 65.2 |
| kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // | Context |
| RMañj, 3, 86.2 |
| pittāpasmāraśamanaṃ rasavad guṇakārakam // | Context |
| RMañj, 5, 71.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // | Context |
| RPSudh, 1, 8.2 |
| ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // | Context |
| RPSudh, 1, 93.1 |
| atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam / | Context |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Context |
| RPSudh, 4, 32.2 |
| puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca / | Context |
| RPSudh, 4, 57.1 |
| yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / | Context |
| RPSudh, 4, 65.1 |
| muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam / | Context |
| RPSudh, 4, 92.0 |
| sarvarogān haratyāśu śaktidāyi guṇādhikam // | Context |
| RPSudh, 4, 118.1 |
| saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni / | Context |
| RPSudh, 5, 53.2 |
| abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // | Context |
| RPSudh, 5, 64.2 |
| vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ // | Context |
| RPSudh, 5, 81.2 |
| guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati // | Context |
| RPSudh, 5, 114.3 |
| ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // | Context |
| RPSudh, 6, 18.1 |
| sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ / | Context |
| RPSudh, 6, 53.2 |
| gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // | Context |
| RPSudh, 6, 83.2 |
| pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // | Context |
| RPSudh, 7, 14.2 |
| ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // | Context |
| RRÅ, R.kh., 2, 1.2 |
| bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // | Context |
| RRÅ, R.kh., 4, 48.1 |
| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Context |
| RRÅ, R.kh., 9, 67.1 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / | Context |
| RRS, 10, 48.1 |
| lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā / | Context |
| RRS, 10, 49.2 |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context |
| RRS, 10, 50.2 |
| cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam // | Context |
| RRS, 10, 54.3 |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // | Context |
| RRS, 11, 33.2 |
| mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Context |
| RRS, 11, 67.2 |
| bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // | Context |
| RRS, 11, 84.2 |
| dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // | Context |
| RRS, 2, 10.2 |
| tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // | Context |
| RRS, 2, 54.2 |
| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context |
| RRS, 2, 76.2 |
| pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // | Context |
| RRS, 2, 77.2 |
| durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Context |
| RRS, 2, 91.2 |
| tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // | Context |
| RRS, 2, 102.3 |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ // | Context |
| RRS, 2, 121.1 |
| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Context |
| RRS, 2, 121.2 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context |
| RRS, 3, 48.3 |
| pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // | Context |
| RRS, 3, 72.2 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Context |
| RRS, 3, 131.1 |
| pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / | Context |
| RRS, 3, 148.0 |
| prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // | Context |
| RRS, 3, 151.0 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Context |
| RRS, 5, 21.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // | Context |
| RRS, 5, 44.2 |
| nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // | Context |
| RRS, 5, 100.3 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context |
| RRS, 5, 148.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān / | Context |
| RRS, 8, 99.2 |
| guṇaprabhāvajanakau śīghravyāptikarau tathā // | Context |
| RRS, 9, 87.3 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Context |
| RSK, 1, 36.2 |
| evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // | Context |
| RSK, 1, 45.1 |
| sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Context |
| RSK, 2, 23.2 |
| aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham // | Context |
| RSK, 2, 37.2 |
| cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ // | Context |
| RSK, 2, 51.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // | Context |
| RSK, 3, 2.2 |
| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Context |