| BhPr, 1, 8, 21.1 |
| tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam / | Kontext |
| BhPr, 1, 8, 39.2 |
| utpannāni śarīrebhyo lohāni vividhāni ca / | Kontext |
| BhPr, 1, 8, 97.1 |
| malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / | Kontext |
| BhPr, 1, 8, 112.1 |
| aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre / | Kontext |
| RAdhy, 1, 21.2 |
| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Kontext |
| RAdhy, 1, 457.1 |
| śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi / | Kontext |
| RAdhy, 1, 457.1 |
| śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi / | Kontext |
| RArṇ, 1, 21.1 |
| acirājjāyate devi śarīram ajarāmaram / | Kontext |
| RArṇ, 10, 6.2 |
| śarīre hemni kartā ca jāraṇe sāraṇāsu ca // | Kontext |
| RArṇ, 10, 7.4 |
| tathā hema śarīraṃ ca pāradena vinaśyati // | Kontext |
| RArṇ, 13, 25.1 |
| śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ / | Kontext |
| RArṇ, 15, 205.2 |
| evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet // | Kontext |
| RArṇ, 6, 9.1 |
| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / | Kontext |
| RArṇ, 6, 72.1 |
| śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ / | Kontext |
| RArṇ, 6, 76.1 |
| dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet / | Kontext |
| RājNigh, 13, 180.2 |
| yo dadhāti śarīre syāt saurirmaṅgalado bhavet // | Kontext |
| RCint, 3, 92.1 |
| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / | Kontext |
| RCint, 6, 38.2 |
| ekatvena śarīrasya bandho bhavati dehinaḥ // | Kontext |
| RCint, 8, 80.1 |
| śarīralāghavakaramārogyaṃ puṣṭivardhanam / | Kontext |
| RCūM, 14, 6.2 |
| dhāraṇādeva tat kuryāccharīram ajarāmaram // | Kontext |
| RMañj, 4, 31.1 |
| deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / | Kontext |
| RPSudh, 3, 26.1 |
| sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet / | Kontext |
| RPSudh, 6, 34.2 |
| saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca // | Kontext |
| RRÅ, R.kh., 1, 23.2 |
| anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // | Kontext |
| RRÅ, R.kh., 5, 21.2 |
| śarīrakāntijanakā bhogadā vajrayoṣitaḥ // | Kontext |
| RRS, 11, 16.2 |
| saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma // | Kontext |
| RRS, 5, 7.2 |
| dhāraṇādeva tatkuryāccharīramajarāmaram // | Kontext |