| RArṇ, 16, 77.1 | |
| sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet / | Kontext |
| RCint, 3, 116.1 | |
| tārakarmaṇyasya na tathā prayogo dṛśyate / | Kontext |
| RCūM, 9, 3.1 | |
| rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ / | Kontext |
| RKDh, 1, 1, 40.1 | |
| mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / | Kontext |
| RRĂ…, R.kh., 1, 26.1 | |
| avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak / | Kontext |
| RRS, 10, 81.2 | |
| rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ // | Kontext |