| RArṇ, 12, 235.0 |
| nikṣiptā martyaloke sā samyak te kathayāmyaham // | Kontext |
| RArṇ, 12, 236.1 |
| asti martye mahāpuṇyā pavitrā dakṣiṇāpathe / | Kontext |
| RArṇ, 15, 38.5 |
| vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ / | Kontext |
| RājNigh, 13, 111.1 |
| vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām / | Kontext |
| RājNigh, 13, 176.2 |
| sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RCint, 7, 37.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Kontext |
| RCūM, 15, 21.1 |
| itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ / | Kontext |
| RCūM, 16, 35.1 |
| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Kontext |
| RCūM, 16, 45.2 |
| taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Kontext |
| RCūM, 16, 51.1 |
| mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ / | Kontext |
| RCūM, 16, 89.3 |
| kuryādbhīmasamaṃ martyaṃ mukte ca vikramam // | Kontext |
| RCūM, 16, 91.2 |
| karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // | Kontext |
| RCūM, 3, 35.2 |
| rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / | Kontext |
| RMañj, 4, 23.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Kontext |
| RRĂ…, R.kh., 1, 26.2 |
| yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk // | Kontext |
| RRS, 7, 37.1 |
| rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / | Kontext |