| RArṇ, 12, 235.0 | 
	|   nikṣiptā martyaloke sā samyak te kathayāmyaham // | Context | 
	| RArṇ, 12, 236.1 | 
	|   asti martye mahāpuṇyā pavitrā dakṣiṇāpathe / | Context | 
	| RArṇ, 15, 38.5 | 
	|   vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ / | Context | 
	| RājNigh, 13, 111.1 | 
	|   vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām / | Context | 
	| RājNigh, 13, 176.2 | 
	|   sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // | Context | 
	| RājNigh, 13, 217.2 | 
	|   yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Context | 
	| RCint, 7, 37.1 | 
	|   mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Context | 
	| RCūM, 15, 21.1 | 
	|   itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ / | Context | 
	| RCūM, 16, 35.1 | 
	|   yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Context | 
	| RCūM, 16, 45.2 | 
	|   taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Context | 
	| RCūM, 16, 51.1 | 
	|   mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ / | Context | 
	| RCūM, 16, 89.3 | 
	|   kuryādbhīmasamaṃ martyaṃ mukte ca vikramam // | Context | 
	| RCūM, 16, 91.2 | 
	|   karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // | Context | 
	| RCūM, 3, 35.2 | 
	|   rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / | Context | 
	| RMañj, 4, 23.1 | 
	|   mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Context | 
	| RRĂ…, R.kh., 1, 26.2 | 
	|   yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk // | Context | 
	| RRS, 7, 37.1 | 
	|   rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / | Context |