| ÅK, 1, 26, 201.2 |
| sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // | Kontext |
| BhPr, 1, 8, 11.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Kontext |
| BhPr, 1, 8, 159.4 |
| jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhikṛt // | Kontext |
| BhPr, 2, 3, 19.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Kontext |
| BhPr, 2, 3, 46.2 |
| evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate // | Kontext |
| BhPr, 2, 3, 56.2 |
| evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate // | Kontext |
| BhPr, 2, 3, 74.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // | Kontext |
| BhPr, 2, 3, 91.2 |
| evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate // | Kontext |
| BhPr, 2, 3, 117.3 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| BhPr, 2, 3, 121.2 |
| evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate // | Kontext |
| BhPr, 2, 3, 126.0 |
| dugdhāmlayogastasya viśuddhir gaditā budhaiḥ // | Kontext |
| RājNigh, 13, 47.1 |
| viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau / | Kontext |
| RCint, 6, 4.2 |
| evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // | Kontext |
| RCint, 6, 6.2 |
| saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā // | Kontext |
| RCint, 8, 102.1 |
| kāle malapravṛttirlāghavamudare viśuddhir udgāre / | Kontext |
| RCūM, 14, 127.2 |
| lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // | Kontext |
| RCūM, 14, 128.2 |
| nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // | Kontext |
| RCūM, 15, 33.2 |
| ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā // | Kontext |
| RCūM, 5, 8.1 |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext |
| RCūM, 5, 127.1 |
| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Kontext |
| RCūM, 9, 8.2 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // | Kontext |
| RHT, 9, 2.1 |
| tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / | Kontext |
| RMañj, 1, 29.1 |
| punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext |
| RMañj, 5, 16.2 |
| āyurmedovayaḥsthairyavāgviśuddhismṛtipradam // | Kontext |
| RRÅ, R.kh., 1, 30.2 |
| tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // | Kontext |
| RRÅ, R.kh., 7, 10.2 |
| saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye // | Kontext |
| RRÅ, R.kh., 7, 15.0 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| RRÅ, R.kh., 7, 22.1 |
| eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye / | Kontext |
| RRÅ, R.kh., 8, 49.2 |
| ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye // | Kontext |
| RRÅ, R.kh., 8, 75.2 |
| liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye // | Kontext |
| RRÅ, V.kh., 2, 43.1 |
| punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext |
| RRÅ, V.kh., 2, 44.2 |
| punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext |
| RRÅ, V.kh., 3, 83.1 |
| śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye / | Kontext |
| RRÅ, V.kh., 3, 106.1 |
| drāvite nāgavaṅge ca pacettadvadviśuddhaye / | Kontext |
| RRS, 10, 32.1 |
| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Kontext |
| RRS, 10, 79.3 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // | Kontext |
| RRS, 9, 82.1 |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext |
| ŚdhSaṃh, 2, 11, 3.2 |
| evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // | Kontext |
| ŚdhSaṃh, 2, 11, 4.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // | Kontext |
| ŚdhSaṃh, 2, 11, 59.2 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |