| RArṇ, 11, 103.1 |
| rakṣitavyaṃ prayatnena lokapālāṣṭakena ca / | Kontext |
| RArṇ, 11, 110.2 |
| samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // | Kontext |
| RArṇ, 12, 263.2 |
| bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam // | Kontext |
| RArṇ, 14, 98.1 |
| tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam / | Kontext |
| RArṇ, 14, 122.1 |
| śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam / | Kontext |
| RArṇ, 15, 99.1 |
| gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / | Kontext |
| RArṇ, 15, 102.1 |
| tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam / | Kontext |
| RArṇ, 17, 21.2 |
| hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet // | Kontext |
| RArṇ, 17, 46.1 |
| tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam / | Kontext |
| RArṇ, 17, 130.1 |
| raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam / | Kontext |
| RArṇ, 7, 2.3 |
| sasyako daradaścaiva srotoñjanam athāṣṭakam / | Kontext |
| RCint, 6, 67.1 |
| yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Kontext |
| RCint, 7, 29.1 |
| yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā / | Kontext |
| RCint, 8, 20.1 |
| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Kontext |
| RCint, 8, 52.1 |
| sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam / | Kontext |
| RCint, 8, 262.1 |
| etadaṣṭakamādāya pṛthak pañcapalonmitam / | Kontext |
| RCūM, 14, 141.1 |
| tato guggulutoyena mardayitvā dināṣṭakam / | Kontext |
| RMañj, 1, 35.2 |
| vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // | Kontext |
| RMañj, 6, 12.1 |
| mahārogāṣṭake kāse jvare śvāse'tisārake / | Kontext |
| RMañj, 6, 64.2 |
| mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ // | Kontext |
| RMañj, 6, 319.2 |
| vicarcikādadrupāmākuṣṭhāṣṭakapraśāntaye // | Kontext |
| RPSudh, 3, 6.1 |
| vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / | Kontext |
| RPSudh, 3, 6.2 |
| pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ // | Kontext |
| RPSudh, 3, 62.1 |
| yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau / | Kontext |
| RRÅ, R.kh., 2, 3.1 |
| athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam / | Kontext |
| RRÅ, V.kh., 16, 99.2 |
| bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam // | Kontext |
| RRÅ, V.kh., 17, 4.1 |
| kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam / | Kontext |
| RRÅ, V.kh., 17, 63.2 |
| dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam // | Kontext |
| RRÅ, V.kh., 19, 60.2 |
| catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam // | Kontext |
| RRÅ, V.kh., 2, 53.3 |
| vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt // | Kontext |
| RRÅ, V.kh., 3, 1.1 |
| ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat / | Kontext |
| RRÅ, V.kh., 3, 1.1 |
| ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat / | Kontext |
| RRÅ, V.kh., 3, 1.1 |
| ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat / | Kontext |
| RRÅ, V.kh., 4, 42.1 |
| tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam / | Kontext |
| RRÅ, V.kh., 4, 46.1 |
| marditaṃ lepayettena tāmrapatraṃ palāṣṭakam / | Kontext |
| RRÅ, V.kh., 7, 4.2 |
| mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 8, 82.1 |
| śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / | Kontext |
| RRS, 5, 145.2 |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext |
| RRS, 5, 165.2 |
| tato guggulatoyena mardayitvā dināṣṭakam // | Kontext |
| RSK, 1, 37.1 |
| tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 235.1 |
| vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam / | Kontext |