| ÅK, 2, 1, 223.2 |
| nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // | Kontext |
| BhPr, 2, 3, 40.1 |
| svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam / | Kontext |
| BhPr, 2, 3, 174.1 |
| adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā / | Kontext |
| BhPr, 2, 3, 188.2 |
| karpūravat suvimalaṃ gṛhṇīyād guṇavattaram // | Kontext |
| BhPr, 2, 3, 195.2 |
| gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam // | Kontext |
| RAdhy, 1, 86.1 |
| vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca / | Kontext |
| RAdhy, 1, 92.1 |
| kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ / | Kontext |
| RAdhy, 1, 214.2 |
| svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate // | Kontext |
| RAdhy, 1, 222.2 |
| svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam // | Kontext |
| RAdhy, 1, 229.2 |
| gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet // | Kontext |
| RAdhy, 1, 253.2 |
| kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // | Kontext |
| RAdhy, 1, 257.1 |
| sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam / | Kontext |
| RAdhy, 1, 275.2 |
| jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ // | Kontext |
| RAdhy, 1, 420.2 |
| tasya mastakamadhyācca gṛhītavyo hi mecakaḥ // | Kontext |
| RArṇ, 6, 49.2 |
| kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // | Kontext |
| RCint, 3, 21.2 |
| yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // | Kontext |
| RHT, 14, 6.1 |
| utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ / | Kontext |
| RMañj, 1, 34.2 |
| ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ // | Kontext |
| RMañj, 2, 41.2 |
| mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // | Kontext |
| RMañj, 2, 42.3 |
| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Kontext |
| RMañj, 3, 15.1 |
| tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet / | Kontext |
| RMañj, 6, 49.2 |
| tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak // | Kontext |
| RMañj, 6, 70.1 |
| gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ / | Kontext |
| RPSudh, 2, 41.1 |
| svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām / | Kontext |
| RPSudh, 2, 99.1 |
| baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / | Kontext |
| RRÅ, R.kh., 5, 8.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 8, 22.1 |
| svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam / | Kontext |
| RRÅ, R.kh., 8, 68.2 |
| ūrdhve dattvā dhmātairgrāhyaṃ suśītalam // | Kontext |
| RRÅ, V.kh., 14, 25.1 |
| ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 17, 14.2 |
| kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā // | Kontext |
| RRÅ, V.kh., 19, 35.2 |
| veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak // | Kontext |
| RRÅ, V.kh., 19, 91.0 |
| svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 4, 19.2 |
| gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā // | Kontext |
| RRÅ, V.kh., 8, 127.1 |
| grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat / | Kontext |
| RSK, 1, 37.2 |
| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 103.2 |
| tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 123.2 |
| saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ // | Kontext |