| ÅK, 1, 25, 94.1 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / | Kontext |
| ÅK, 1, 26, 60.1 |
| anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / | Kontext |
| RArṇ, 12, 187.1 |
| śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam / | Kontext |
| RArṇ, 12, 339.1 |
| śuddhabaddharasendrastu gandhakaṃ tatra jārayet / | Kontext |
| RArṇ, 13, 10.2 |
| divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // | Kontext |
| RArṇ, 14, 3.1 |
| vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ / | Kontext |
| RArṇ, 14, 38.1 |
| samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet / | Kontext |
| RArṇ, 14, 77.1 |
| rañjayet śuddhakanakaṃ tīkṣṇaśulvakapālinā / | Kontext |
| RArṇ, 14, 106.2 |
| bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet // | Kontext |
| RArṇ, 14, 142.2 |
| catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet // | Kontext |
| RArṇ, 15, 4.2 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet // | Kontext |
| RArṇ, 15, 18.1 |
| palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / | Kontext |
| RArṇ, 15, 18.2 |
| śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet / | Kontext |
| RArṇ, 15, 18.3 |
| tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // | Kontext |
| RArṇ, 15, 22.1 |
| kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam / | Kontext |
| RArṇ, 15, 25.1 |
| samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet / | Kontext |
| RArṇ, 15, 46.2 |
| tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Kontext |
| RArṇ, 15, 63.4 |
| śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 65.1 |
| palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 74.2 |
| samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet // | Kontext |
| RArṇ, 15, 90.2 |
| śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // | Kontext |
| RArṇ, 15, 107.1 |
| śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / | Kontext |
| RArṇ, 15, 109.1 |
| śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext |
| RArṇ, 15, 110.2 |
| dve pale śuddhasūtasya dinamekaṃ tu tena vai // | Kontext |
| RArṇ, 15, 112.1 |
| śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext |
| RArṇ, 15, 114.2 |
| śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam / | Kontext |
| RArṇ, 15, 125.1 |
| pūrvaśuddhena sūtena saha hemnā ca pārvati / | Kontext |
| RArṇ, 15, 173.1 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet / | Kontext |
| RArṇ, 16, 25.1 |
| itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam / | Kontext |
| RArṇ, 16, 33.1 |
| taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet / | Kontext |
| RArṇ, 16, 46.1 |
| vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet / | Kontext |
| RArṇ, 16, 47.2 |
| ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet // | Kontext |
| RArṇ, 16, 51.1 |
| ravināgakapālī tu śuddhatāraṃ tu rañjayet / | Kontext |
| RArṇ, 16, 60.1 |
| śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam / | Kontext |
| RMañj, 1, 26.2 |
| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // | Kontext |
| RMañj, 1, 31.2 |
| pātayetpātanāyantre samyak śuddho bhavedrasaḥ // | Kontext |
| RMañj, 1, 33.1 |
| dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet / | Kontext |
| RMañj, 2, 11.1 |
| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext |
| RMañj, 2, 11.1 |
| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext |
| RMañj, 2, 16.1 |
| palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / | Kontext |
| RMañj, 2, 20.1 |
| sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / | Kontext |
| RMañj, 2, 28.1 |
| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam / | Kontext |
| RMañj, 2, 39.1 |
| dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / | Kontext |
| RMañj, 2, 41.2 |
| mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // | Kontext |
| RMañj, 2, 47.2 |
| lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // | Kontext |
| RMañj, 2, 48.1 |
| mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / | Kontext |
| RMañj, 3, 3.1 |
| ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet / | Kontext |
| RMañj, 3, 7.2 |
| rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // | Kontext |
| RMañj, 3, 9.2 |
| tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet // | Kontext |
| RMañj, 3, 12.1 |
| tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet / | Kontext |
| RMañj, 3, 33.1 |
| vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake / | Kontext |
| RMañj, 3, 39.2 |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext |
| RMañj, 3, 56.2 |
| niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // | Kontext |
| RMañj, 3, 70.1 |
| śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ / | Kontext |
| RMañj, 3, 72.1 |
| palamekaṃ śuddhatālaṃ kaumārīrasamarditam / | Kontext |
| RMañj, 3, 77.2 |
| trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // | Kontext |
| RMañj, 3, 97.2 |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Kontext |
| RMañj, 5, 18.1 |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Kontext |
| RMañj, 5, 52.1 |
| śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / | Kontext |
| RMañj, 6, 37.1 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / | Kontext |
| RMañj, 6, 47.2 |
| sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam // | Kontext |
| RMañj, 6, 67.0 |
| śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // | Kontext |
| RRÅ, R.kh., 2, 10.1 |
| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / | Kontext |
| RRÅ, R.kh., 2, 11.3 |
| dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet // | Kontext |
| RRÅ, R.kh., 2, 12.2 |
| pātayet pātanāyantre samyak śuddho bhavedrasaḥ // | Kontext |
| RRÅ, R.kh., 2, 15.1 |
| athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe / | Kontext |
| RRÅ, R.kh., 2, 31.2 |
| saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 2, 41.2 |
| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext |
| RRÅ, R.kh., 2, 41.2 |
| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext |
| RRÅ, R.kh., 3, 8.2 |
| ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // | Kontext |
| RRS, 9, 64.3 |
| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 25.2 |
| samenārasya patrāṇi śuddhānyamladravair muhuḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 44.1 |
| śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 58.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam / | Kontext |
| ŚdhSaṃh, 2, 11, 61.1 |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam / | Kontext |
| ŚdhSaṃh, 2, 11, 66.2 |
| śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam // | Kontext |
| ŚdhSaṃh, 2, 11, 71.1 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 75.1 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / | Kontext |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Kontext |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Kontext |
| ŚdhSaṃh, 2, 11, 98.1 |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 17.2 |
| tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // | Kontext |