| RAdhy, 1, 256.2 | 
	| bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ // | Kontext | 
	| RAdhy, 1, 462.2 | 
	| brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam // | Kontext | 
	| RArṇ, 12, 146.1 | 
	| tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā / | Kontext | 
	| RArṇ, 12, 162.4 | 
	| bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // | Kontext | 
	| RArṇ, 9, 14.3 | 
	| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Kontext | 
	| RCint, 3, 26.1 | 
	| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Kontext | 
	| RCint, 4, 36.2 | 
	| goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // | Kontext | 
	| RCint, 7, 38.2 | 
	| vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // | Kontext | 
	| RHT, 16, 20.1 | 
	| dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / | Kontext | 
	| RMañj, 3, 61.2 | 
	| goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // | Kontext | 
	| RMañj, 4, 24.2 | 
	| tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // | Kontext | 
	| RRÅ, R.kh., 2, 10.2 | 
	| ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / | Kontext | 
	| RRÅ, V.kh., 19, 95.2 | 
	| ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ // | Kontext | 
	| RRÅ, V.kh., 20, 113.2 | 
	| cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // | Kontext |