| RAdhy, 1, 425.2 |
| tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ // | Kontext |
| RArṇ, 17, 164.0 |
| lohavedha iti khyāto vistaraṇe sureśvari // | Kontext |
| RCūM, 12, 8.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext |
| RMañj, 6, 216.3 |
| paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ // | Kontext |
| RMañj, 6, 251.1 |
| kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā / | Kontext |
| RPSudh, 7, 8.1 |
| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Kontext |
| RPSudh, 7, 11.2 |
| khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // | Kontext |
| RRÅ, R.kh., 2, 14.2 |
| ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet // | Kontext |
| RRÅ, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRÅ, V.kh., 18, 95.1 |
| pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā / | Kontext |
| RRÅ, V.kh., 4, 1.1 |
| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext |