| RCūM, 5, 160.2 | 
	| upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // | Kontext | 
	| RMañj, 6, 179.2 | 
	| vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet // | Kontext | 
	| RMañj, 6, 275.2 | 
	| bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // | Kontext | 
	| RPSudh, 10, 51.2 | 
	| upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam // | Kontext | 
	| RRÅ, R.kh., 2, 24.1 | 
	| bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet / | Kontext | 
	| RRÅ, R.kh., 2, 33.1 | 
	| kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 2, 40.1 | 
	| bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet / | Kontext | 
	| RRÅ, V.kh., 4, 6.2 | 
	| bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // | Kontext | 
	| RRÅ, V.kh., 6, 120.1 | 
	| nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 7, 45.1 | 
	| ruddhvātha bhūdhare pacyātpuṭaikena samuddharet / | Kontext | 
	| RRÅ, V.kh., 7, 46.1 | 
	| dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare / | Kontext | 
	| RRÅ, V.kh., 7, 94.1 | 
	| ruddhvātha bhūdhare pacyāddinānte tu samuddharet / | Kontext | 
	| RRÅ, V.kh., 7, 95.1 | 
	| pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā / | Kontext | 
	| RRÅ, V.kh., 7, 106.1 | 
	| mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / | Kontext | 
	| RRÅ, V.kh., 7, 114.2 | 
	| śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // | Kontext | 
	| RRÅ, V.kh., 7, 118.2 | 
	| andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 8, 47.1 | 
	| andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / | Kontext | 
	| RRÅ, V.kh., 8, 48.1 | 
	| pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt / | Kontext | 
	| RRÅ, V.kh., 8, 52.2 | 
	| ruddhvātha bhūdhare pacyādahorātrātsamuddharet // | Kontext | 
	| RRÅ, V.kh., 8, 69.1 | 
	| ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā / | Kontext | 
	| RRÅ, V.kh., 8, 88.1 | 
	| dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet / | Kontext | 
	| RRÅ, V.kh., 9, 43.2 | 
	| bhūdharākhyapuṭaikena samuddhṛtyātha mardayet // | Kontext | 
	| RRÅ, V.kh., 9, 44.2 | 
	| pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet // | Kontext | 
	| RRS, 10, 62.2 | 
	| upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // | Kontext |