| ÅK, 1, 26, 131.2 | 
	| dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam // | Kontext | 
	| BhPr, 2, 3, 41.2 | 
	| dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam // | Kontext | 
	| BhPr, 2, 3, 163.2 | 
	| yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati // | Kontext | 
	| RAdhy, 1, 156.3 | 
	| gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ // | Kontext | 
	| RAdhy, 1, 157.1 | 
	| jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare / | Kontext | 
	| RAdhy, 1, 163.1 | 
	| prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / | Kontext | 
	| RAdhy, 1, 340.1 | 
	| śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset / | Kontext | 
	| RArṇ, 14, 60.1 | 
	| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext | 
	| RArṇ, 14, 79.1 | 
	| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext | 
	| RArṇ, 14, 82.2 | 
	| mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt // | Kontext | 
	| RArṇ, 14, 95.1 | 
	| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext | 
	| RArṇ, 14, 100.1 | 
	| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext | 
	| RArṇ, 14, 103.2 | 
	| mārayedbhūdhare yantre saptasaṃkalikākramāt // | Kontext | 
	| RArṇ, 14, 116.1 | 
	| mārayedbhūdhare yantre puṭānāṃ saptakena tu / | Kontext | 
	| RArṇ, 14, 118.1 | 
	| viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare / | Kontext | 
	| RArṇ, 14, 128.2 | 
	| mārayedbhūdhare yantre puṭānāṃ saptakena tu // | Kontext | 
	| RArṇ, 14, 135.1 | 
	| āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare / | Kontext | 
	| RArṇ, 15, 95.1 | 
	| puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ / | Kontext | 
	| RArṇ, 7, 75.3 | 
	| ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // | Kontext | 
	| RCint, 2, 9.0 | 
	| asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // | Kontext | 
	| RKDh, 1, 1, 43.2 | 
	| ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam // | Kontext | 
	| RKDh, 1, 2, 39.2 | 
	| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext | 
	| RMañj, 2, 12.1 | 
	| ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān / | Kontext | 
	| RMañj, 6, 43.2 | 
	| ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // | Kontext | 
	| RMañj, 6, 172.2 | 
	| andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet // | Kontext | 
	| RMañj, 6, 334.1 | 
	| ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet / | Kontext | 
	| RPSudh, 10, 6.1 | 
	| vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham / | Kontext | 
	| RRÅ, R.kh., 2, 28.2 | 
	| puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet // | Kontext | 
	| RRÅ, R.kh., 2, 37.2 | 
	| puṭayedbhūdhare yantre dinānte taṃ samuddharet // | Kontext | 
	| RRÅ, R.kh., 2, 42.2 | 
	| baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt // | Kontext | 
	| RRÅ, R.kh., 3, 28.1 | 
	| ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ / | Kontext | 
	| RRÅ, R.kh., 4, 10.1 | 
	| yojayetsarvarogeṣu dhamedvā bhūdhare pacet / | Kontext | 
	| RRÅ, R.kh., 4, 21.2 | 
	| andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet // | Kontext | 
	| RRÅ, R.kh., 4, 30.1 | 
	| ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / | Kontext | 
	| RRÅ, R.kh., 4, 35.1 | 
	| pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet / | Kontext | 
	| RRÅ, R.kh., 4, 38.1 | 
	| puṭayedbhūdhare tāvadyāvajjīryati gandhakam / | Kontext | 
	| RRÅ, V.kh., 11, 17.2 | 
	| puṭaikena pacettaṃ tu bhūdhare vātha mardayet // | Kontext | 
	| RRÅ, V.kh., 13, 46.0 | 
	| chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet // | Kontext | 
	| RRÅ, V.kh., 4, 34.2 | 
	| puṭayedbhūdhare yantre karīṣāgnau dināvadhi // | Kontext | 
	| RRÅ, V.kh., 4, 36.2 | 
	| nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare // | Kontext | 
	| RRÅ, V.kh., 4, 39.2 | 
	| dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // | Kontext | 
	| RRÅ, V.kh., 6, 34.2 | 
	| bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // | Kontext | 
	| RRÅ, V.kh., 6, 40.2 | 
	| tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam // | Kontext | 
	| RRÅ, V.kh., 7, 47.1 | 
	| bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / | Kontext | 
	| RRÅ, V.kh., 9, 94.2 | 
	| ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet // | Kontext | 
	| RRÅ, V.kh., 9, 95.2 | 
	| amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // | Kontext | 
	| RRÅ, V.kh., 9, 102.1 | 
	| vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet / | Kontext | 
	| RRÅ, V.kh., 9, 103.1 | 
	| dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet / | Kontext | 
	| RRS, 11, 120.3 | 
	| puṭayedbhūdhare yantre dinānte sa mṛto bhavet // | Kontext | 
	| RRS, 9, 41.2 | 
	| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 176.2 | 
	| mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // | Kontext | 
	| ŚdhSaṃh, 2, 12, 231.2 | 
	| vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet // | Kontext |