| BhPr, 1, 8, 46.2 |
| lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate / | Kontext |
| BhPr, 2, 3, 114.2 |
| dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Kontext |
| RAdhy, 1, 52.1 |
| tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā / | Kontext |
| RAdhy, 1, 145.2 |
| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Kontext |
| RAdhy, 1, 235.2 |
| stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā // | Kontext |
| RAdhy, 1, 329.1 |
| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Kontext |
| RAdhy, 1, 350.1 |
| prakāreṇa dvitīyena hemasyāttithivarṇakam / | Kontext |
| RAdhy, 1, 351.1 |
| kaukkuṭena puṭenaiva hema syāttithivarṇakam / | Kontext |
| RAdhy, 1, 357.2 |
| gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak // | Kontext |
| RAdhy, 1, 408.2 |
| rālā syāt ṭaṃkaṇakṣāro lavaṇaṃ kaṇaguggulaḥ // | Kontext |
| RAdhy, 1, 453.1 |
| gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ / | Kontext |
| RAdhy, 1, 455.1 |
| triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam / | Kontext |
| RAdhy, 1, 460.1 |
| saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu / | Kontext |
| RAdhy, 1, 475.1 |
| śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā / | Kontext |
| RArṇ, 12, 1.3 |
| kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // | Kontext |
| RRÅ, R.kh., 2, 30.2 |
| cullyopari paced vahnau bhasma syādaruṇopamam // | Kontext |
| RRÅ, V.kh., 15, 97.2 |
| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Kontext |
| RRÅ, V.kh., 17, 42.2 |
| taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ // | Kontext |
| RRÅ, V.kh., 19, 64.0 |
| nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat // | Kontext |
| RRS, 5, 240.0 |
| apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam // | Kontext |
| ŚdhSaṃh, 2, 12, 23.2 |
| ahorātratrayeṇa syādrase dhātucaraṃ mukham // | Kontext |