| RAdhy, 1, 384.2 |
| kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ // | Kontext |
| RCint, 7, 84.2 |
| saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ / | Kontext |
| RHT, 10, 14.2 |
| chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // | Kontext |
| RKDh, 1, 1, 177.1 |
| narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet / | Kontext |
| RMañj, 3, 63.1 |
| etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām / | Kontext |
| RMañj, 6, 245.1 |
| snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī / | Kontext |
| RRÅ, R.kh., 2, 44.1 |
| narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet / | Kontext |
| RRÅ, R.kh., 7, 49.4 |
| tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet // | Kontext |
| RRÅ, V.kh., 13, 8.2 |
| godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet // | Kontext |
| RRÅ, V.kh., 3, 69.0 |
| karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // | Kontext |
| ŚdhSaṃh, 2, 12, 150.1 |
| varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam / | Kontext |