| RCint, 7, 58.2 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet / | Kontext |
| RKDh, 1, 1, 52.1 |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet / | Kontext |
| RMañj, 5, 29.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // | Kontext |
| RRÅ, R.kh., 3, 4.2 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // | Kontext |
| RRÅ, R.kh., 7, 48.2 |
| tālakārdhena saṃyojya chidramūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 13, 48.2 |
| tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 4, 6.1 |
| kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet / | Kontext |