| RArṇ, 11, 172.1 |
| kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam / | Kontext |
| RCint, 3, 14.1 |
| rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet / | Kontext |
| RCint, 6, 48.1 |
| vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ / | Kontext |
| RCint, 7, 105.1 |
| kṛtvā tadāyase pātre lauhadarvyā ca cālayet / | Kontext |
| RCint, 8, 29.1 |
| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext |
| RCint, 8, 68.2 |
| kṛtvā lohamaye pātre sārdre vā liptarandhake // | Kontext |
| RCint, 8, 134.1 |
| atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā / | Kontext |
| RCint, 8, 165.1 |
| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Kontext |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Kontext |
| RMañj, 2, 33.2 |
| tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ // | Kontext |
| RMañj, 3, 80.2 |
| kṛtvā tadāyase pātre lohadarvyātha cālayet // | Kontext |
| RMañj, 3, 83.1 |
| śarāvasampuṭe kṛtvā puṭed gajapuṭena ca / | Kontext |
| RMañj, 4, 12.1 |
| viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane / | Kontext |
| RMañj, 6, 59.2 |
| vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // | Kontext |
| RRÅ, R.kh., 2, 30.1 |
| taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam / | Kontext |
| RRÅ, R.kh., 8, 68.1 |
| mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam / | Kontext |
| RRÅ, V.kh., 3, 87.1 |
| saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam / | Kontext |
| RRÅ, V.kh., 6, 56.1 |
| khalve kṛtvā tridinamathitaṃ kākamācyā dravet / | Kontext |
| RSK, 1, 38.2 |
| pāradaṃ tatpuṭe kṛtvā malayūrasamarditam // | Kontext |
| RSK, 2, 8.1 |
| śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 100.2 |
| etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam // | Kontext |