| RArṇ, 14, 91.2 | 
	| tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext | 
	| RArṇ, 14, 95.2 | 
	| tataśca jāyate bhasma śaṅkhakundendusaṃnibham // | Kontext | 
	| RArṇ, 14, 104.1 | 
	| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham / | Kontext | 
	| RArṇ, 14, 118.2 | 
	| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham // | Kontext | 
	| RArṇ, 14, 122.1 | 
	| śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam / | Kontext | 
	| RArṇ, 14, 130.2 | 
	| śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca / | Kontext | 
	| RArṇ, 15, 167.2 | 
	| mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ // | Kontext | 
	| RArṇ, 16, 20.1 | 
	| śaṅkhenaivārkadugdhena puṭena śatavāpitam / | Kontext | 
	| RMañj, 2, 9.1 | 
	| nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam / | Kontext | 
	| RMañj, 3, 2.2 | 
	| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu // | Kontext | 
	| RMañj, 3, 97.1 | 
	| sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / | Kontext | 
	| RMañj, 4, 6.1 | 
	| śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam / | Kontext | 
	| RMañj, 6, 7.1 | 
	| śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ / | Kontext | 
	| RRĂ…, R.kh., 3, 14.1 | 
	| śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 72.1 | 
	| taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 61.1 | 
	| tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 108.2 | 
	| caturviṃśacca śaṅkhasya bhāgaikaṃ ṭaṅkaṇasya ca // | Kontext |