| RArṇ, 14, 91.2 |
| tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Context |
| RArṇ, 14, 95.2 |
| tataśca jāyate bhasma śaṅkhakundendusaṃnibham // | Context |
| RArṇ, 14, 104.1 |
| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham / | Context |
| RArṇ, 14, 118.2 |
| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham // | Context |
| RArṇ, 14, 122.1 |
| śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam / | Context |
| RArṇ, 14, 130.2 |
| śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca / | Context |
| RArṇ, 15, 167.2 |
| mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ // | Context |
| RArṇ, 16, 20.1 |
| śaṅkhenaivārkadugdhena puṭena śatavāpitam / | Context |
| RMañj, 2, 9.1 |
| nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam / | Context |
| RMañj, 3, 2.2 |
| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu // | Context |
| RMañj, 3, 97.1 |
| sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / | Context |
| RMañj, 4, 6.1 |
| śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam / | Context |
| RMañj, 6, 7.1 |
| śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ / | Context |
| RRĂ…, R.kh., 3, 14.1 |
| śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / | Context |
| ŚdhSaṃh, 2, 11, 72.1 |
| taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam / | Context |
| ŚdhSaṃh, 2, 12, 61.1 |
| tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet / | Context |
| ŚdhSaṃh, 2, 12, 108.2 |
| caturviṃśacca śaṅkhasya bhāgaikaṃ ṭaṅkaṇasya ca // | Context |