| BhPr, 2, 3, 62.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| RCint, 3, 27.3 |
| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Kontext |
| RCint, 3, 33.2 |
| ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // | Kontext |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Kontext |
| RKDh, 1, 1, 38.2 |
| āsyam asya śarāveṇa chidragarbheṇa rodhayet // | Kontext |
| RRÅ, R.kh., 3, 10.2 |
| pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // | Kontext |
| RRÅ, R.kh., 5, 5.2 |
| tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet // | Kontext |
| RRÅ, V.kh., 11, 30.2 |
| ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / | Kontext |
| RRÅ, V.kh., 15, 81.2 |
| daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet // | Kontext |
| RRÅ, V.kh., 20, 10.2 |
| tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // | Kontext |
| RRÅ, V.kh., 4, 6.1 |
| kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet / | Kontext |
| RRÅ, V.kh., 6, 20.2 |
| śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // | Kontext |
| ŚdhSaṃh, 2, 11, 31.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 184.2 |
| tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet // | Kontext |