| RCint, 3, 214.2 | 
	| badaraṃ nārikelaṃ ca sahakāraṃ suvarcalam // | Kontext | 
	| RRÅ, R.kh., 3, 15.1 | 
	| suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 10, 61.1 | 
	| vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam / | Kontext | 
	| RRÅ, V.kh., 15, 13.2 | 
	| ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam // | Kontext | 
	| RRÅ, V.kh., 17, 16.2 | 
	| mardayedbhāvayed gharme tato dārvī suvarcalam // | Kontext | 
	| RRÅ, V.kh., 17, 20.1 | 
	| vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam / | Kontext | 
	| RRÅ, V.kh., 19, 58.1 | 
	| āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam / | Kontext | 
	| RRÅ, V.kh., 19, 59.3 | 
	| suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā // | Kontext | 
	| RRÅ, V.kh., 2, 8.2 | 
	| sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam // | Kontext | 
	| RRÅ, V.kh., 7, 85.1 | 
	| gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam / | Kontext |