| BhPr, 2, 3, 64.1 | 
	| kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / | Kontext | 
	| BhPr, 2, 3, 187.1 | 
	| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Kontext | 
	| BhPr, 2, 3, 191.1 | 
	| śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / | Kontext | 
	| BhPr, 2, 3, 195.1 | 
	| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Kontext | 
	| RAdhy, 1, 187.1 | 
	| sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam / | Kontext | 
	| RAdhy, 1, 188.2 | 
	| jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam // | Kontext | 
	| RAdhy, 1, 220.1 | 
	| sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / | Kontext | 
	| RAdhy, 1, 240.2 | 
	| śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam // | Kontext | 
	| RAdhy, 1, 388.2 | 
	| jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam // | Kontext | 
	| RArṇ, 10, 15.1 | 
	| catuṣṭayī gatistasya nipuṇena tu labhyate / | Kontext | 
	| RArṇ, 11, 69.1 | 
	| krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam / | Kontext | 
	| RArṇ, 14, 161.1 | 
	| kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam / | Kontext | 
	| RArṇ, 16, 37.2 | 
	| tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam // | Kontext | 
	| RArṇ, 16, 39.2 | 
	| tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // | Kontext | 
	| RArṇ, 17, 44.1 | 
	| bhujaṃgasya ca śulvasya pṛthagaṃśacatuṣṭayam / | Kontext | 
	| RArṇ, 8, 6.1 | 
	| rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam / | Kontext | 
	| RCint, 3, 61.1 | 
	| sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam / | Kontext | 
	| RCint, 3, 62.2 | 
	| jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam // | Kontext | 
	| RCint, 3, 106.1 | 
	| krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam / | Kontext | 
	| RCint, 8, 2.0 | 
	| tatraślokacatuṣṭayaṃ prāgadhigantavyam // | Kontext | 
	| RMañj, 6, 10.2 | 
	| dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // | Kontext | 
	| RMañj, 6, 14.2 | 
	| bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // | Kontext | 
	| RMañj, 6, 15.2 | 
	| guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak // | Kontext | 
	| RMañj, 6, 31.2 | 
	| guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam // | Kontext | 
	| RMañj, 6, 60.1 | 
	| vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / | Kontext | 
	| RMañj, 6, 61.1 | 
	| guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Kontext | 
	| RMañj, 6, 92.1 | 
	| guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / | Kontext | 
	| RMañj, 6, 253.1 | 
	| sārdhaikaṃ brahmaputrasya maricasya catuṣṭayam / | Kontext | 
	| RMañj, 6, 320.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / | Kontext | 
	| RPSudh, 1, 53.1 | 
	| tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam / | Kontext | 
	| RPSudh, 3, 1.2 | 
	| sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // | Kontext | 
	| RPSudh, 3, 2.2 | 
	| niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // | Kontext | 
	| RPSudh, 3, 4.1 | 
	| niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / | Kontext | 
	| RPSudh, 3, 19.1 | 
	| vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam / | Kontext | 
	| RPSudh, 3, 33.2 | 
	| tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam // | Kontext | 
	| RPSudh, 4, 27.1 | 
	| bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam / | Kontext | 
	| RPSudh, 4, 39.1 | 
	| sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam / | Kontext | 
	| RPSudh, 7, 22.1 | 
	| śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / | Kontext | 
	| RRÅ, R.kh., 3, 15.1 | 
	| suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, R.kh., 3, 16.2 | 
	| jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam // | Kontext | 
	| RRÅ, R.kh., 3, 29.1 | 
	| rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 10, 41.1 | 
	| etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 12, 39.1 | 
	| ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 14, 14.2 | 
	| jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 14, 50.1 | 
	| paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 14, 50.2 | 
	| vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 14, 51.1 | 
	| kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 16, 44.2 | 
	| vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 18, 72.1 | 
	| tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 19, 81.1 | 
	| nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 20, 23.2 | 
	| mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 20, 25.1 | 
	| mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 4, 126.2 | 
	| tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 5, 31.2 | 
	| ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 6, 31.1 | 
	| krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 6, 60.1 | 
	| tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 7, 66.1 | 
	| gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 7, 105.1 | 
	| mardayedamlayogena tasya bhāgacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 7, 118.2 | 
	| andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 8, 130.2 | 
	| vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 9, 89.1 | 
	| amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Kontext | 
	| RRS, 11, 7.2 | 
	| syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // | Kontext | 
	| RRS, 5, 59.2 | 
	| mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 33.1 | 
	| kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 270.2 | 
	| drākṣāpippalavandākaṃ varī parṇīcatuṣṭayam // | Kontext |