| RArṇ, 11, 103.1 | |
| rakṣitavyaṃ prayatnena lokapālāṣṭakena ca / | Kontext |
| RArṇ, 12, 186.3 | |
| ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // | Kontext |
| RRÅ, R.kh., 3, 18.2 | |
| tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ / | Kontext |
| RRÅ, V.kh., 19, 100.2 | |
| dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // | Kontext |
| RRÅ, V.kh., 4, 60.2 | |
| yathā na patate tasmiñjalaṃ dhūlistu rakṣayet / | Kontext |